SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पू. पं. अङ्काः विषयाः प्रयोजनाशंसा वेदकं पद्यम् । २९६ व्यवहारनयनिरूपणे २९१ १५ तल्लक्षणोपदर्शनम् । २९७ व्यवहारे उपचार- २९१ २३ बाहुल्यावेदकं दह्यते गिरिरित्यादि नयोपदेश मुट्टङ्कितम् तद् व्याख्यानं च | २९८ सर्वद्रव्येषु विशेषमात्रा - २९२ भ्युपगमोsस्य, साम:न्यस्य तु प्रतिक्षेप एवेति व्यवहारविचारो - पदर्शनम् । २९९ अत्रान्तरासामान्य वादिनः प्रश्नस्तत्प्रति विधानं च । ३०० सङ्ग्रहवादिनः “यथा - २९४ कटकशब्दार्थः” इति पञ्चेनाभिमतस्य प्रदर्शनपुरस्सर निरा करणम् । ३०१ वस्तुगत्या १९२ विषयस्य व्यवहारस्य तदभावार्थं यत्नो न सम्भवतीति प्रश्नः । ३०२ व्यहारस्य सामान्य १ ६ सामान्य- २९५ ७ १९५ १ २६ विषयाः विषयकत्वे "जवणय वुकं तं" इति सम्मति गाथा - तदर्थद्वयं च अङ्काः दर्शितम् । ३०३ द्रव्यार्थिक - पर्यायार्थिकयो - १९८४ वस्तुगत्योभयविषय कत्वादनेकान्तानु प्रवेशादेव तद्व्यव स्थायां "दव्वडिओ त्ति तम्” इति सम्मतिप्रमाणतोद्भाविता । पू. प. ३०४ उक्तप्रश्नप्रतिविधाने २९९ १ व्यवहारस्य सामान्याभावार्थयत्नत्वोपपादन प्रकारे "दव्वट्टियवत्वं ' इति समाप्तिगाथासंवादो दर्शितः । ३०५ पर्यायाथिकद्रव्यार्थिक- ३०० वक्तव्ययोर्मिथो विरोधाव गमिका " उपज्जंति" इति सम्मतिगाथा दर्शिता । ३०६ संग्रहव्यवहारयोरवधा - ६०० रांशे मिथ्यात्वाशङ्का परिहृता चेष्टापत्त्या सा, समुदितानामुत्पादस्थितिभङ्गानामेव द्रव्यलक्षणत्वम् ।
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy