SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. कालिकेन कार्यत्वमा व्यभिचारज्ञानस्य शङ्कय प्रतिक्षिप्तम् । विरोधित्ववदन्वयव्यभि१६८ कारणत्वलक्षणे धूम- १७३ १ चारज्ञानस्याविरोधित्वाद्याश्रया यावन्तः त्वमुपपादितम् । प्रत्येकं तत्तदव्यवहित १७३ विशिष्यान्वय-व्यति- १८१ २ पूर्वकालावच्छेदेनेति रेकयोः ग्रहः कारणनिवेशस्य प्रयोजन ग्राहकः, तयोः ग्रहे मुपदर्शितम्। च अन्वय-व्यतिरेक१६९ कारणत्वलक्षणे अभावे १७५ . व्यभिचारज्ञानं विरोकार्याधिकरणवृत्तित्वं धीतिमतमुपदर्शितम् । देशानवच्छिन्नविशेष १७४ " येन सहेत्यादिकं” १८१ ७ णतया, वृत्त्यनियामकं अन्यथासिद्धिलक्षणस्य सम्बन्धस्य प्रतियोगि खण्डनम् । तानवच्छेदकत्वे विशिष्य १७५ “ अन्यं प्रतीति" १८२ ३ प्रतियोगिवैयधिकरण्य इत्यादि निरुक्तान्यथानिवेशः, यागादेः सिद्धस्य खण्डनम् । कारणत्वोपादनं तथा १७६ अवश्यक्लप्तेत्यादि. १८४ १ अन्यत्रातिव्याप्ति निरुक्तान्यथासिद्धस्य वारणं च। खण्डनम् । १७० लक्ष्यमेदेन कारणत्वा- १७७ १ १७७ प्रकारान्तरेण कारण. १८१ २ न्यनेकविधानि दर्शि त्वनिर्वचनं तत्र प्रवित.नि । ष्टस्यान्यथासिद्धनिरूप१७१ कारणत्वलक्षणे अव्य- १८० १ कत्वस्य प्रकारान्तरेण वहितत्वनिवेशप्रयो निर्वचनं च आशङ्कय. जनम् उपदर्शितम् । निराकृतम् । १७२ कारणत्वग्रहे व्यतिरेक- १८० . ४ । १७८ अतिरिक्तकारणत्वं १८६ ४
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy