SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विषयाः न्तरस्य सद्भावात् उक्तविभागस्य अयुक्तता, अत्र नैयायिकाभिमत कारणत्वप्रतिक्षेपपञ्चविधान्यथासिद्धप्रदर्शन अङ्काः च । १५६ द्वितीयान्यथासिद्धौदीधितिकारमतम् । १५७ द्रव्यचाक्षुषादौ शरीर- १५१ लाघवेन महत्त्वेन अनेकद्रव्यवत्त्वमन्मथासिद्धम् | १५८ कारणापत्वलाघवेन व्याप्याधर्मावच्छिन्नेन व्यापकधर्मावच्छिन्न थासिद्धलक्षणम्, तत्र चिन्तामणिसंवादः । १६१ पञ्चमान्यथासिद्धस्य मन्यथासिद्धम् । १५९ सोदाहरणं चतुर्थान्य- १६२ थासिद्धलक्षणम् । १६० सोदाहरणं पञ्चमान्य- १६३ यथा नायेनापि द्विती येऽन्तर्भावः तथाभावितम् । पृ. पं. १६२ तृतीयचतुर्योरैक्यं १५७ ४ पञ्चम्याश्च द्वितीयेऽन्त १६१ १६३ १६५ १ २ १४ अङ्काः विषयाः पृ. पं. र्भावमाश्रित्य त्रिविधेवान्यथासिद्धिरिति मतम् । १६३ एकैवान्यथासिद्धिरिति १६५ ૪ मतमुपदर्शितम् । १६४ द्रव्यत्वादिनान्यथासिद्धस्य कपालादेः कपालत्वादिनापि कारणत्वं न स्यादित्याशङ्काया' अपाकरणं, विशिष्यकारत्वनिर्वचनेन तत्रावच्छेदकरूपादिनिवेश प्रयोजनमुपदर्शितम् । १६५ दैशिकव्यापकत्व कालिक व्यापकत्वयोः कारणत्वशरीरे प्रवेश मादृत्यैकं कारण १६५ ६ १६८ २ तद्द्रयगर्भमिति मतपदर्शितम् । १६६ कारणत्वस्य निकृष्ट- १७० १ लक्षणं कालिके सम्बन्धान्तरेण च कारणस्य संग्राहकम्, न चतस्य व्यापकताद्वयगर्भत्त्रमपीत्यादिपर्या लोचनम् । १६७ धूमादेः काममात्रस्य १७२ २
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy