________________
(८०)
नयचक्रसार हि० प्र० है. इसीतरह सर्वथा एकपना मानने से मुणी गुणकी पहचान नहीं होती इसवास्ते भेदाभेद स्वभावमयी वस्तु है.
परिणामिकत्वे उत्तरोत्तर पर्यायपरिणमनरूपो भव्यस्वभावः तथा तत्वार्थवृतौ इह तुह भावे द्रव्यं भव्यं भवनमिति गुणपर्यायश्च भवनसमयस्थानमात्रका एव उत्थितासीत् कूटकजागृतशयितपुरुषवतदेवत्व वृत्यंतरव्यक्तिरूपेणोपदिश्यते, जायते अस्ति विपरिणमते, वर्द्धते, अपक्षीयते, विनश्यतीति पिण्डातिरिक्त वृत्यंतरावस्थाप्रकाशतयां तु जायते इत्युच्यते सव्यारैश्च भवनवृत्तिः अस्ति इत्यनेन निर्व्यापारात्मसताऽऽख्यायते भव
नवृत्तिरूदासीनता अस्तिशब्दस्य निपातत्वात् विपरिणमते इ. . त्यनेन निरोभूतात्मरूपस्यानुच्छिन्नतथात्तिकस्य रूपान्तरेण
भवनं यथा क्षीरं दधीमावेन परिणते विकरान्तरवृत्या भवनक तिष्ठते वृत्यन्तरवक्तिहेतुभाववृत्तिा विपरिणामः वर्द्धत इत्यनेन तूपचयरूपा प्रवर्तते पथाङ्कुरो वर्द्धते उपचयवत् परिणामरूपेण भवनवृत्तिय॑ज्यतै अपक्षीयते इत्यनेन तु तस्येव परिणामस्यापचयत्तिराख्यायते दुर्बलीभवत् पुरुषवत् पुरुषदपचयरूम भवनवृत्तिन्तरव्यक्तिरुच्यते विनश्यति इत्येननाविर्भूतभवनवृत्तिस्तिरोभवनमुच्यते तथा विनष्टो घटः प्रतिविशिष्टसमवस्थानात्मिकाभवनवृत्तिस्तिरोभूता नत्वाभावस्यैवजाता कपालाधुत्तर भवनवृत्यन्तरक्रमाविच्छिन्नरूपत्वादित्येवमादिभिराकारैर्द्रव्यागयेव भवनलक्षणान्यपदिश्यन्ते, त्रिकालमूलावस्थाया अपरि