________________
(४०)
नयचनसार हि० ० अत्र अस्तिकथने असंख्येयाः नास्तिकथनेप्यसंख्येयाः समयाः वस्तुनि, एकसमये अस्ति नास्ति स्वभावौ समकवर्तमानौ तेन स्यात् अस्ति नास्तिरूपश्चतुर्थो भङ्गः
अर्थ-अब चोथा भंग कहते हैं, अस्ति शब्दको उच्चार्ण करने के लिये असंख्याता समय चाहिये इसी तरह नास्ति शब्दको भी असंख्याता समय चाहिये और वस्तुमें अस्ति नास्ति दोनों धर्म एक समय है. इन दोनोंका एक साथ ज्ञान करानेके लिये और जो अस्ति है वह नास्ति न हो और नास्ति है वह भस्ति न हो इसकी सापेक्षताके लिये, स्यात् पूर्वक स्यात् अस्ति नास्ति नामक चोथा भंग कहा.
तत्र अस्ति नास्ति भावाः सर्वे वक्तव्या एव न अवक्तव्या इति शङ्कानिवारणाय स्यात् अस्ति अवक्तव्य इति पञ्चमो भङ्गः स्यात् नास्ति अवक्तव्य इति षष्ठः अत्र वक्तव्या भावाः स्यात् पदे गृहीताः।
अर्थ-अस्ति नास्ति सर्व भाष वक्तव्य ही है ? किन्तु अवक्तव्य नहीं है ? ऐसी शंका निवारण करनेके लिये स्यात् अस्ति अवक्तव्य पांचका भंग कहा और स्यात् नास्ति अवक्तव्य छाट्ठ भंग कहा । यहां वक्तव्य भाव स्यात् पदसे ग्रहण किया है..
अत्र अस्तिभावा वक्तव्यास्तथा अवक्तव्यास्तथा नास्ति भावा बक्तव्या वक्तव्या एकस्मिन् वस्तुनि, गुणो, पर्याये, एक समये, परिणममाना इति ज्ञापनार्थ स्यात् अस्ति नास्ति