SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६९ स्याद्वादमंजरी सप्रक्षयतया सातिशयतया च न विशिष्यते संसारावस्थातः । इति तदुच्छेदे आत्मस्वरूपेणावस्थानं मोक्ष इति । प्रयोगश्चात्र-नवानामात्मविशेषगुणानां सन्तानः अत्यन्तमुच्छिद्यते, सन्तानत्वात् , यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यते यथा प्रदीपसन्तानः, तथा चायम् , तस्मात्तदत्यन्तमुच्छिद्यते इति । तदुच्छेद एव महोदयः, न कृत्स्नकर्मक्षयलक्षण इति । " न हि वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" । इत्यादयोऽपि वेदान्तास्तादृशीमेव मुक्तिमादिशन्ति । अत्र हि प्रियाप्रिये सुखदुःखे, ते चाशरीरं मुक्तं न स्पृशतः। अपि च "याबदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः। तावदात्यन्तिकी दुःखव्यावृत्तिन विकल्प्यते । १। धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसमनः ।। तदुच्छेदे च तत्कार्यशरीराधनुपप्लवात् ।। नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ।। इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ।४। तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ।५। ननु तस्यामवस्थायां कीडगात्मावशिष्यते । स्वरूपैकप्रतिष्ठान: परित्यक्तोऽखिलैगुणैः ।। ऊर्मिषट्कातिगं रूपं तदस्याहर्मनीषिणः । ( संसारबन्धनाधीनदुःखशोकाद्यदूषितम् ।७।। कामक्रोधलोभगर्वदम्भहर्षाः ऊर्मिषट्कमिति ।"" ... (अनुवाद) મોક્ષ જ્ઞાન અને આનંદ સ્વરૂપ નથી, કેમકે આત્માના વિશેષ ગુણે બુદ્ધિ, સુખ, દુઃખ, ઈચ્છા, દ્વેષ, પ્રયત્ન, ધર્મ, અધર્મ અને સંસ્કાર તે નવ ગુણોનો નાશ તે જ મોક્ષ છે. પરંતુ જ્ઞાનસ્વરૂપ અને આનંદ સ્વરૂપ મોક્ષ નથી. કેમ કે જ્ઞાન ક્ષણિક હોવાથી અનિત્ય છે અને સુખ પણ વિનાશી હોવાને કારણે ચય-ઉપચય ધર્મથી યુક્ત છે, માટે જ્ઞાન અને સુખ સંસારાવસ્થાથી ભિન્ન નથી. અર્થાત્ સંસારી જીવને જ જ્ઞાન અને સુખ હોય છે. આથી જ્યારે જ્ઞાન અને સુખને સર્વથા નાશ થાય છે ત્યારે જ આત્મા પિતાનાં વરૂપમાં સ્થિત થાય છે. તે જ આત્માને મોક્ષ છે.
SR No.022419
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherNavrangpura Jain S M P Sangh
Publication Year1981
Total Pages356
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy