SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१८ अन्ययोगव्य. द्वा. श्लोक : १७ છે કે શૂન્યવાદી માટે સર્વથા પ્રમાણને સ્વીકાર કરે, તે તે દૂર રહે, પરંતુ પ્રમાણને સ્પર્શમાત્ર પણ તેઓ કરે તે તેમના પર યમરાજ કે પાયમાન થઈ જાય એટલે જેમ યમરાજ ક્રોધાયમાન થાય તે પ્રાણીઓનું મૃત્યુ થાય, તેમ સ્વપક્ષની સિદ્ધિ માટે પ્રમાણને આશ્રય કરે તે શૂન્યવાદી નિગ્રહસ્થાનમાં પડવાથી મૃતપ્રાય થઈ જાય છે. અર્થાત્ શૂન્યવાદની સિદ્ધિ કરવા માટે તેઓ સમર્થ થઈ શક્તા નથી. - ___ (टीका) एवं सति अहो इत्युपहासप्रशंसायाम् । तुभ्यमसूयन्ति गुणेषु दोषानाविष्कुर्वन्तीत्येवंशीलास्त्वदसूयिनस्तन्त्रान्तरीयास्तैदृष्टं मत्यज्ञानचक्षुषा निरीक्षितमहो । सुदृष्टं साधु दृष्टम् । विपरीतलक्षणयोपहासान सम्यग् दृष्टमित्यर्थ । अत्रासूयधातो. स्ताच्छीलिकणक प्राप्तावपि बाहुलकाण्णिन् असूयास्त्येषामित्यमूयिनस्त्वय्यसूयिनः । त्वदमयिनः इति मत्वर्थीयान्तं वा । त्वदसूयुदृष्टमिति पाठेऽपि न किश्चिदचारु । असूयुशब्दस्योदन्तस्योदयनाद्यैायतात्पर्यपरिशुद्धयादौ मत्सरिणि प्रयोगादिति ॥ (अनुवाद) 'अहो' २५६ 6481 मने प्रशसाना अर्थ मा छे. तेथी 3 भावान, मापना ગુણોમાં ઈર્ષ્યા ધરાવનાર અન્યમતાનુસારીઓએ મતિ અજ્ઞાન રૂપી ચક્ષુવડે જે જાયું छ, त मिथ्या डावाथी 6५७स पात्र छ. ही 'असूय' धातुमा 'ण' प्रत्ययन प्राप्ति डावा छतi ५ पहुसताथी 'णिनू' प्रत्यय ४२वामां मा०ये। छ, तेथी 'असूयिन्' श५४ मन्ये। છે, અથવા જેને અસૂયા છે તેને અસૂયી કહેવાય છે તેથી અસૂયા' શબ્દથી મત્વથય 'डन' प्रत्यय ४२वाथा ५२१ असूया ॥७६ मने छे. अथवा : ५.3भो ‘असूय' श६ डाय તે પણ તે અશુદ્ધ નથી, કેમકે ઉદયન આદિ આચાર્યો વડે, ન્યાય તાત્પર્ય પરિશુદ્ધિ આદિ ગ્રથોમાં, માત્સર્ય વાચક “અસૂય’ શબ્દને પણ પ્રવેગ કરવામાં આવ્યું છે. (टीका) इह शुन्यवादिनामयमभिसंधिः। प्रमाता प्रमेय प्रमाणं प्रमितिरिति तत्वचतुष्टयं परपरिकल्पितमवस्त्वेव, विचारासहत्वात्, तुरङ्गशृङ्गवत् । तत्र प्रमाता तावदात्मा तस्य च प्रमाणग्राह्यत्वाभावादभावः । तथाहि । न प्रत्यक्षेण तत्सिद्धिरिन्द्रियगोचरा. तिक्रान्तत्वात् । यत्तु अहङ्कारप्रत्ययेन तस्य मानसप्रत्यक्षत्वसाधनम् तदप्यनैकान्तिकम् । तस्याहं गौरः श्यामो वेत्यादौ शरीराश्रयतयाप्युपपत्तेः । किञ्च, यद्यमहङ्कारप्रत्यय आत्मगोचर: स्यात् तदा न कादाचित्क: स्यात् । आत्मनः सदा सन्निहितत्वात् । कादाचित्कं हि ज्ञानं, कादाचित्ककारणपूर्वकं दृष्टम् । यथा सौदामिनीज्ञानमिति । नाप्यनुमानेन, अव्यभिचारिलिङ्गाग्रहणात् । आगमानां च परस्परविरुद्धार्थवादिनां नास्त्येव प्रामाण्यम् । तथाहि । एकेन कथमपि कश्चिदर्थो व्यवस्थापितः, अभियु ततरेणापरेण स एवान्यथा व्यवस्थाप्यते । स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्यम् । इति नास्ति प्रमाता ।।
SR No.022419
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherNavrangpura Jain S M P Sangh
Publication Year1981
Total Pages356
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy