SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ૩૦૨ • कालादि भेदेन शब्दस्य भिन्नार्थवाचकत्वेन अभ्युपगमपरः शब्दः ॥६॥ • निरुक्ति भेदजन्य भिन्न पर्यायवाचकशब्दात् पदार्थनानात्व निरुपकः समभिरुढः ॥७॥ • शब्दप्रवृत्ति निमित्त भूत क्रिया युक्तस्य अर्थस्य तच्छब्द वाच्यत्वेन प्ररुपक एवं भूतः ॥४॥ [तृतीयाध्यायः] • संयोग-समवाय-विशिष्टसामान्यान्यतमावच्छदेन नास्तीति प्रतीतिविषयोऽत्यन्ताभावः ॥१॥ कार्याकारख्यावृत्तिमान् कार्यपूर्वपर्याय एव प्रागभावः [ प्रतियोग्युपादाने कार्यप्राक्कालावच्छेदेन "एतत्कार्य भविष्यति" इति प्रतीतिविषयत्वं प्रागभावः] ॥२॥ कार्यकारव्यावृत्तिमान् कार्योत्तरपर्यायोध्वंसः [ प्रतियोग्युपादाने कार्योत्तरकालावच्छेदेन एतत्कार्यं न उपलभ्यते (नष्टम्)" इति प्रतीतिविषयत्वं ध्वंसः ॥३॥ स्वरूपावच्छेदन स्वरूपान्तरव्यव्छेदोऽन्योऽन्यभावः ॥४॥ ज्ञानदर्शनचारित्रगुणवान् जीवात्मा ॥५॥ . जडत्वे सति आत्मनो विभावदशाजनकत्त्वं कर्म ॥६॥ मिथ्यात्वाविरतिकषाययोगेन कर्मण आत्मना सह एकीभवनं कर्मबंधः ॥७॥ यथाध्यात्मम् असति सत्प्रकारिका बुद्धिः तत्कारणं वा मिथ्यात्वम् ॥८॥ षट्कायवधषडिन्द्रभ्यो यतनया अनिवर्तनं अविरतिः ॥९॥ जातिम्लानिवृद्धिप्रभतिधर्मवान् सजीवः ॥१०॥ प्रमादवशात् प्राणिपीडनं हिंसा ॥१॥[प्रमादयोगेन शुभसंकल्पाभावे इति प्राणव्यपरोपणं हिंसा ॥११॥] - रागद्वेषजन्यो मनसः परिणामः कषायः ॥१२॥[भवप्रयोजकाध्यवसायःकषायः] आत्मपरिस्पन्दनप्रयोजकत्वं योगत्वम् ॥१३॥ जिनवचनविषयकास्तिक्यप्रयोजकत्वं सम्यक्त्वम् ॥१४॥ . सम्यक्श्रद्धया यथावस्थितपदार्थावगमः सम्यग्ज्ञानम् ॥१५॥ ज्ञपारिज्ञापूर्वकः पापव्यापारपरिहारः संयमः ॥१६॥ उपाधिमात्रध्वंसो मोक्षः ॥१७॥ [इति तृतीयाध्यायः] ___२. प्रमाणमीमांसायाः सूत्राणां तुलना । १.१.२ परी० १.१ । प्रमाणन० १.२ । १.१.१५ न्याया० २७ । परी० २.११ । १.१.५ लघी० स्ववि० १.४ । प्रमाणन० १.१२ । १.१.१६ योगभा० १.२५ । १.१.६ प्रमाणन० १.१४ । १.१.१७ लघी० स्ववि० १.४ । १.१.७ प्रमाणन० १.१० । १.१.१८ प्रमाणन० २.२०-२२ । १.१.८ परी० १.१३ । प्रमाणन०१.२१ । १.१.१९ तत्त्वार्थ० १.२६ । १.१.९-१० परी० २.१-२ । प्रमाणन० २.१। १.१.२० तत्त्वार्थ० १.१४-१५ । लघी० १.५,६ । परी० २.५ । १.१.११ परी० ६.५६ । प्रमाणन० २.५,६। १.१.१३ न्याया०८ । लघी० १.३ । परी० २.३ । प्रमाणन० २.२॥ १.१.२१ न्यायसू० १.१.१२.१४ । तत्त्वार्थ० २.२०,२१॥ १.१.१४ लघी० १.४ । परी० २.४ । प्रमाणन० २.३ । १.१.२२ तत्त्वार्थ २.१७ ।
SR No.022418
Book TitlePraman Mimansa
Original Sutra AuthorN/A
AuthorRatnajyotvijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2002
Total Pages322
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy