SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ૩૦૧ साध्यं साध्यधर्मविशिष्ट धर्मी, क्वचित्तु धर्मः ॥१५॥ धर्मी प्रमाणसिद्धः ॥१६॥ बुद्धिसिद्धोऽपि ॥१७॥ न दृष्टान्तोऽनुमानाङ्गम् ॥१८॥ साधनमात्रात् तत्सिद्धेः ॥१९॥ स व्याप्तिदर्शनभूमिः ॥२०॥ स साधयंवैधम्या द्वेधा ॥२१॥ साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ॥२२॥ साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मानिवृत्तियोगी वैधय॑दृष्टान्तः ॥२३॥ इत्याचार्यश्रीहेमचन्दविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । ता. मू० ॥ यथोक्तसाधनाभिधानजः परार्थम् ॥१॥ विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥१९॥ वचनमुपचारात् ॥२॥ विपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः ॥२०॥ तद् द्वेषा ॥३॥ नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनकान्तिकः ॥२१॥ तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥४॥ साधर्म्यवैधम्याध्यामष्टावष्टौ दृष्टान्ताभासाः ॥२२॥ नानयोस्तात्पर्ये भेदः ॥५॥ अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटाः अत एव नोभयोः प्रयोगः ॥६॥ साध्यसाधनोभयविकलाः ॥२३॥ विषयोपदर्शनार्थ तु प्रतिज्ञा ॥७॥ वैधयेण परमाणुकर्माकाशा: साध्याद्यव्यतिरेकिणः ॥२४॥ गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि वचनादागे रागान्मरणधर्मकिञ्चिज्झत्वयोः पक्षधोपसंहारवत् तदुपपत्तिः ॥८॥ सन्दिग्धसाध्याघन्वयव्यतिरेका रथ्यापुरुषादयः ॥२५॥ एतावान् प्रेक्षप्रयोगः ॥९॥ विपरीतान्वयव्यतिरेकी ॥२६॥ बोध्यानुरोधात् प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चापि ॥१०॥ अप्रदर्शितान्वयव्यतिरेको ॥२७॥ साध्यनिर्देशः प्रतिज्ञा ॥११॥ साधनदोषाद्भावनं दूषणम् ॥२८॥ साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥१२॥ अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥२९॥ दृष्टान्तवचनमुदाहरण ॥१३॥ तत्त्वसंरक्षणार्थ प्राश्निकादिसमक्षं साधनदूषणवदनं वादः ॥३०॥ धर्मिणि साधनस्योपसंहार उपनयः ॥१४॥ स्वपक्षस्य सिद्धिर्जयः ॥३१॥ साध्यस्य निगमनम् ॥१५॥ असिद्धिः पराजयः ॥३२॥ असिद्धविरूद्धानकान्तिकास्त्रयो हेत्वाभासाः ॥१६॥ स निग्रो वादिप्रतिवादिनोः ॥३३॥ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धी सन्देह न विप्रतिपत्यप्रतिपत्तिमात्रम् ॥३४॥ वाऽसिद्धः ॥१७॥ नाऽप्यसाधनाङ्गवचनमदोषोद्भावने ॥३५॥ वादिप्रतिवाघुभयभेदाच्चैतद्भेदः ॥१८॥ (शत इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां द्वितीयस्याध्यायस्य कियन्ति सूत्राणि-सं मू०॥ • स्वेष्टार्थसाधकमबाधितं गूढपदसमूहात्मकं प्रसिद्धावयवोपेतं वाक्यं पत्रम् ॥३६॥ (इति द्वितीयाध्यायस्य प्रथममाहिकम्) द्वितीयाहिकम् . अतिरस्कृतान्य पक्षोऽभिप्रेत पदार्थाशग्राही ज्ञातुरभिप्रायो नयः ॥१॥ द्रव्यपर्यायान्यतरस्य उभयस्य वा गौण मुख्य भावेन प्ररुपण प्रवीणो नैगमः ॥२॥ अनिष्पन्न पर्यायस्य संकल्पमात्र ग्राही नेगमः ॥२॥ अभेदरूपतया वस्तुजातस्य संग्राहकःसंग्रहः ॥३॥ संग्रहग्रहीतार्थानां भेदरुपतया विधिपूर्वकं व्यावहरणं व्यवहारः ॥४॥ वर्तमानमात्र पर्यायग्राही ऋजुसूत्रः ॥५॥
SR No.022418
Book TitlePraman Mimansa
Original Sutra AuthorN/A
AuthorRatnajyotvijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2002
Total Pages322
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy