SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २१४ सोमदेव विरचित [कल्प ३४, श्लो० ४६६पादजानुकटिग्रीवाशिरःपर्यन्तसंश्रयम् । स्नानं पञ्चविधं शेयं यथादोषं शरीरिणाम् ॥४६६॥ ब्रह्मचर्योपपन्नस्य निवृत्तारम्भकर्मणः।। यद्वा तद्वा भवेत्स्नानमन्त्यमन्यस्य तद्वयम् ॥४६७॥ सर्वारम्भविज़म्भस्य ब्रह्मजिह्मस्य देहिनः । अविधाय बहिःशुद्धिं नाप्तोपास्त्यधिकारिता ॥४६८॥ अद्भिःशुद्धिं निराकुर्वन्मन्त्रमात्रपरायणः।" स मन्त्रैः शुद्धिभाइ नूनं भुक्त्वा हत्वा विहत्य च ॥४६६॥ मृत्स्नयेष्टकया वापि भस्मना गोमयेन च । शौचं तावत्प्रकुर्वीत यावनिर्मलता भवेत् ॥४७०॥ नदी वगैरहमें स्नान करना चाहे तो उसका पानी बहता हुआ होना चाहिए और उस पानीको धूप और हवा खूब लगना चाहिए। ऐसा पानी स्नानके योग्य है । स्नान पाँच प्रकारका होता है-पैर तक, घुटनों तक, कमर तक, गर्दन तक और सिर तक । इनमें-से मनुष्योंको दोषके अनुसार स्नान करना चाहिए ॥४६६॥ जो ब्रह्मचारी है और सब प्रकारके आरम्भोंसे विरत है वह इनमें से कोई-सा भी स्नान कर सकता है किन्तु अन्य गृहस्थोंको तो सिर या गर्दनसे ही स्नान करना चाहिए ॥४६७॥ जो सब प्रकारके आरम्भोंमें लगा रहता है और ब्रह्मचारी भी नहीं है, उसे बाह्य शुद्धि किये बिना देवोपासना करनेका अधिकार नहीं है ॥४६८॥ जो जलसे शुद्धिका निराकरण करता हुआ केवल मन्त्रपाठमें ही तत्पर रहता है, उसे भोजन करके, किसीको मारकर और विहार करके निश्चय ही मन्त्रोंके द्वारा शुद्ध हो जाना चाहिये ।।४६९॥ अतः मिट्टीसे, इंटसे अथवा राखसे या गोबरसे तबतक सफाई करनी चाहिए जबतक निर्मलता न आ जाये ॥४७॥ १. 'स्नानं तु द्विविधं प्रोक्तं गौणमुख्यप्रभेदतः । तयोस्तु वारुणं मुख्यं तत्पुनः षड्विधं भवेत् । नित्यं नैमित्तिकं काम्यं क्रियाङ्ग मलकर्षणम् । क्रिया स्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् ।--स्मृतिचन्द्रिका पृ० ११० । 'इष्टापूतक्रियार्थ यक्रियाङ्गं स्नानमुच्यते ।-स्मृत्यर्थसार पृ० २७ । 'अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु कर्मिणाम् । आर्द्रण वाससा वापि मार्जनं दैहिक बिदुः ।।--अपरार्क पृ० १३५ । २. ब्रह्मचर्यमन्दस्य। ३. 'अस्नातस्तु पुमान्ना), जप्याग्निहवनादिषु । प्रातःस्नानं तदर्थं च नित्यस्नानं प्रकीर्तितम् । -अपरार्क पृ० १२७ में उद्धृत । स्नात्वा देवं स्पृशेन्नित्यं ब्रह्मव्रतविलोपने । स्नानाद्विना सदारस्य निष्फलो दैवतो विधिः ॥२२४॥ ब्रह्मव्रतोपपन्नस्य सर्वारम्भबहिर्मतेः । तोयस्नानं विना शुद्धिर्मन्त्रशुद्धो हि संयमी ॥२२५॥-प्रबोधसार । ४. 'असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया । मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सरयः ॥ मान्नं भौमं तथाग्नेयं वायव्यं दिव्यमेव च । वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात् ॥ आपो हिष्ठादिभिर्मान्त्रं मृदालम्भश्च पाथिवम् । आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मतम् ॥ यत्तु सातपवर्षेण तद्दिव्यस्नानमुच्यते । वारुणं चावगाहस्तु मानसं विष्णुचिन्तनम् ।। -स्मृतिचन्द्रिका पृ० १३३ । ५. दहनं कृत्वा (?)।
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy