SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ -१६६ ] उपासकाध्ययन ५७ देवतापादितान्तःपुरपुरीपरिजनापकारविधिना साधु संबोध्य नियमसमाहितहृदयचेष्टा विसृष्टा पितृस्वसुः सुदेवीनामधेयायाः पत्युः पितुश्चाहहत्तस्य सुगृहीतनामवृत्तस्य जिनेन्द्रदत्त स्योदवसितसमीपवर्तिनं विरतिचैत्यालयमवाप्य तत्र निवसन्ती यमनियमोपवासपूर्वकैर्विधिभिः क्षपितेन्द्रियमनोवृत्तिर्भवन्ती। तस्मादङ्गदेशनगराजिनेन्द्रदत्तं चिरविरहोत्तालं श्यालं विलोकितुमागतेन प्रियदत्तश्रेष्ठिना वीक्ष्य विषयाभिलापमोषपरुषकचा सा विहितबहुशुचा पुनः प्रत्याय्य तस्मै जिनेन्द्रदत्तसुतायाहहत्ताय दातुमुपक्रान्ता-'तात, तं भदन्तं भगवन्तं पितरं मातरं च तां प्रमाणीकृत्य कृतनिरवधिचतुर्थव्रतपरिग्रहा। ततः कथमहमिदानी विवाहविधये परिकल्पनीया' इति निगीर्य कमलश्रीसकाशे बिरतिविशेषवशं रत्नत्रयकोशमभजत् । भवति चात्र श्लोकः हासात्पितुश्चतुर्थेऽस्मिन्नतेऽनन्तमतिः स्थिता। कृत्वा तपश्च निष्काङ्क्षा कल्पं द्वादशमाविशत् ॥१६५॥ इत्युपासकाध्ययने निष्काङ्क्षिततत्त्वावेक्षणो नामाष्टमः कल्पः । तपस्तीव जिनेन्द्राणां नेदं संवा दमन्दिरम् । अदोऽपवादि चेत्येवं चेतः स्याद्विचिकित्सना ॥१६६॥ वहाँ से निकलकर वह अपने पिताकी भगिनी सुदेवीके पति तथा अर्हद्दत्त के पिता जिनेन्द्रदत्तके निकटवर्ती चैत्यालयमें जाकर रहने लगी और यम नियम तथा उपवासके द्वारा इन्द्रियों और मनकी चंचलताको दूर करने लगी। एक दिन अनन्तमतीका पिता श्रेष्ठी प्रियदत्त अंगदेशसे अपने बहनोई जिनेन्द्रदत्त को देखनेके लिए आया। वहाँ उसने अपनी पुत्री अनन्तमतीको देख बहुत विलाप किया और बादको उसे जिनेन्द्रदत्तके पुत्र अर्हद्दत्तसे विवाहनेका प्रस्ताव किया। तव पुत्री बोली-'पिताजी ! भगवान् आचार्य, आप और अपनी जननीको साक्षी करके मैंने आजन्मके लिए ब्रह्मचर्य व्रत ग्रहण किया था। अतः अब कैसे मैं विवाहकी विधिके लिए तैयार हो सकती हूँ।' ऐसा कहकर उसने कमलश्री आर्यिकाके समीपमें व्रत धारण कर लिये। इसके विषयमें एक श्लोक भी है 'अनन्तमतीने पिताके परिहाससे ब्रह्मचर्य व्रत धारण किया और उसमें स्थिर रही। फिर बिना किसी प्रकारकी इच्छाके तप करके बारहवें स्वर्ग में उत्पन्न हुई ॥१६५॥ इस प्रकार उपासकाध्ययनमें निःकांक्षित तत्त्वको बतलानेवाला 'आठवाँ कल्प समाप्त हुआ। [अब निर्विचिकित्सा अंगको बतलाते हैं-] ---- 'जिनेन्द्र भगवानके द्वारा कहा गया यह उग्र तप प्रशंसनीय नहीं है, उसमें अनेक दोष . १. यथार्थनाम्नः। २. भगिनीपतिम् । ३. तोवं तपो जिनवरविहितं मुनीनां संवादमन्दिरमिदं न भवेत्तथाहि । आचाममज्जनविवर्जननाग्न्ययोगादूर्ध्वस्पभुक्तित इति प्रवदन्त्यविज्ञाः ॥५०॥-धर्मरत्ना० प० ७० पू० । इदं किंचित् श्लाघ्यं न । ४. सदोषं अदः एतद् वस्तु । अदोषवा-, आ० । सच्छ तात् सुश्रुतुं शीलमसहाः श्रयितुं नराः । निबोधितुं तदर्थ च स्वदोषाद् दूषयन्त्यतः ॥५७॥-धर्मरत्ना० ७०प० । तीवं तपो यतीन्द्रेषु नेदं संवादि सर्वथा। स्नानाभावादिदोषैः स्यादपवादशतैर्युतम् ॥३१॥ मन्दबुद्धिर्महामोहादित्यं विप्रति‘पद्यते । विनिन्दा नाम तस्यायं दोषः स्यादर्शनाश्रयः ॥३२॥ -प्रबोधसार
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy