SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ સર્વ વિશુદ્ધ શાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૮૭-૩૮૯ (અંતર્ગત) પ્રતિક્રમણ કલ્પ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा वाचाच कायेन चेति तन्मिथ्या मे दुष्कृतमिति ॥१॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमण्यन्यं समन्वज्ञासिषं मनसा वाचा च तन्मे मिथ्या दुष्कृतमिति ॥२॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन चेति तन्मे मिथ्या दुष्कृतमिति ॥३॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वयज्ञासिषं वाचाच कायेन चेति तन्मिथ्या मे दुष्कृतमिति ॥४॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च तन्मिथ्या मे दुष्कृतमिति ॥ ५ ॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं वाचा च तन्मे मिथ्या दुष्कृतमिति ॥ ६ ॥ यदहमकार्षं यदचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं कायेन च तन्मिथ्या मे दुष्कृतमिति ॥७॥ यदहमकार्षं यदचीकरं मनसा वाचा च कायेन तन्मिथ्या मे दुष्कृतमिति ॥८॥ यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति 11811 यदहमचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च कायेन तन्मिथ्या मे दुष्कृतमिति 119011 यदहमकार्षं यदचीकरं मनसा च वाचा च तन्मिथ्या मे दुष्कृतमिति ॥११॥ यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मिथ्या मे दुष्कृतंमिति ॥१२॥ यदहमचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च वाचा च तन्मे मिथ्या दुष्कृतमिति ॥१३॥ यदहमकार्षं यदचीकरं मनसा कायेन च तन्मिथ्या मे दुष्कृतमिति ॥ १४ ॥ यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥१५॥ यदहचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं मनसा च कायेन तन्मिथ्या मे दुष्कृतमिति ॥१६॥ यदहमकार्षं यदचीकरं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥१७॥ यदहमकार्षं यत्कुर्वंतमप्यन्यं समन्वज्ञासिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥१८॥ यदहमचीकरं यत्कुर्वंतमप्यन्यं समन्वज्ञसिषं वाचा च कायेन च तन्मिथ्या मे दुष्कृतमिति ॥ १९ ॥ यदहमकार्षं यदचीकरं मनसा च तन्मिथ्या मे दुष्कृतमिति ॥२०॥ ૭૧૩
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy