SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૪૫-૩૪૮ आत्मख्याति टीका कैश्चित्तु पर्यायै विनश्यति नैव कैश्चित्तु जीवः यस्मात्तस्मात्करोति स वा अन्यो वा नैकांतः ॥ ३४५॥ कैश्चित्तु पर्यायैः विनश्यति नैव कैश्चित्तु जीवः । यस्मात्तस्माद्वेदयते स वा अन्यो वा नैकांतः ॥ ३४६ ॥ यः चैव करोति स चैव न वेदयते यस्यैष सिद्धांतः स जीवो ज्ञातव्यो मिथ्यादृष्टिरनार्हतः ॥३४७॥ अन्यः करोत्यन्यः परिभुंक्ते यस्य एष सिद्धांतः । स जीवो ज्ञातव्यो मिथ्यादृष्टिरनार्हतः ॥ ३४८ ॥ यतो हि प्रतिसमयं संभवदगुरुलघुगुणपरिणामद्वारेण क्षणिकत्वादचलितचैतन्यान्वयगुणद्वारेण नित्यत्वाच्च जीवः कैश्चित्पर्यायै विनश्यति कैश्चित्तु न विनश्यतीति द्विस्वभावो जीवस्वभाव ततो य एव करोति स एवान्यो वा वेदयते । य एव वेदयते स एवान्यो वा करोतीति नास्त्येकांतः । एवमनेकांतेऽपि यस्तत्क्षणवर्तमानस्यैव परमार्थसत्त्वेन वस्तुत्वमिति वस्त्वंशेऽपि वस्तुत्वमध्यास्य शुद्धनयलोभादृजुसूत्रैकांते स्थित्वा य एव करोति स एव न वेदयते, अन्यः करोति अन्यो वेदयति इति पश्यति स मिथ्यादृष्टिरेव दृष्टव्यः । क्षणिकत्वेऽपि वृत्त्यंशानां वृत्तिमतश्चैतन्यचमत्कारस्य टंकोत्कीर्णस्यैवांतः प्रतिभासमानत्वात् ||३४५||३४६||३४७||३४८|| આત્મખ્યાતિ ટીકાર્થ કારણકે પ્રતિસમયે સંભવતા અગુરુલઘુ ગુણના પરિણામદ્ગારા ક્ષણિકપણાને લીધે અને અચલિત ચૈતન્ય અન્વય ગુણ દ્વારા નિત્યપણાને લીધે, જીવ કોઈ પર્યાયોથી વિનાશ પામે અને કોઈથી વિનાશ નથી પામતો, એમ બે સ્વભાવવાળો જીવસ્વભાવ છે. તેથી જે જ કરે છે તે જ વા અન્ય વેદે છે, જે જ વેદે છે તે જ વા અન્ય કરે છે - એમ એકાંત છે નહિ. એમ અનેકાંત છતાં પણ જે તત્ક્ષણ વર્તમાનનું જ પરમાર્થસત્ પણે વસ્તુત્વ એમ વસ્તુઅંશમાં પણ વસ્તુત્વ અધ્યાસીને શુદ્ઘનયના લોભથી ૠજુસૂત્ર એકાંતમાં સ્થિતિ કરીને, જે જ કરે છે તે જ વેદતો નથી, અન્ય કરે છે અન્ય વેદે છે, એમ દેખે છે, તે મિથ્યાર્દષ્ટિ જ દેખવા યોગ્ય છે વૃત્તિઅંશોના ક્ષણિકપણામાં પણ नथी विनशतो खेभ जे स्वभाववाणी छवस्वभाव छे, तेथी शुं ? ततो य एव करोति स एवान्यो वा वेदयते - तेथी उरे छे ते ४ वा अन्य वेहे छे, य एव - बेदयते स एवान्यो वा करोति ४ ४ वेहे छे ते ४ वा अन्य रे छे, इति नास्त्येकांतः - खेभ खेअंत छे नहि. एवमनेकांतेऽपि म अनेअंतछे छतां यः -- तत्क्षणवर्तमानस्यैव परमार्थसत्त्वेन वस्तुत्वं तत्वाशे वर्तमाननुं ४ वस्तुयष्णुं - इति वस्त्वंशेऽपि वस्तुत्वमध्यास्य પરમાર્થસપણે વસ્તુત્વ - એમ વસ્તુઅંશમાં પણ વસ્તુત્વ - વસ્તુપણું अध्यासी - भानी जेसी, शुद्धनयलोभाद् ऋजुसूत्रैकांते स्थित्वा शुद्धनय बोल थडी ऋभुसूत्र अंतमां स्थिति हुरी - ये एव करोति स एव न वेदयते ४ ठे रे छे ते ४ नथी वेहतो, अन्यः करोति अन्यो वेदयते अन्य रे छे अन्य वेहे छे, इति पश्यति - प्रेम हे छे, स मिध्यादृष्टिरेव दृष्टव्यः ते मिध्यादृष्टि ४ दृष्टव्य छे - हेजवा योग्य छे. खेभ शाने सीधे ? क्षणिकत्वेऽपि वृत्त्यंशानां वृत्तिअंशोना क्षशिपशाभां पशु, वृत्तिमंतः चैतन्यचमत्कारस्य टंकोत्कीर्णस्यैव अंत:प्रतिभासमानत्वात् વૃત્તિમંત એવા ટંકોત્કીર્ણ જ ચૈતન્ય ચમત્કારના અંતઃપ્રતિભાસમાનપણાને લીધે - અંદરમાં दृश्यमानपशाने सीधे ॥ इति 'आत्मख्याति' आत्मभावना || ३४५||३४६||३४७||३४८|| - - - 539 -
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy