SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ સમયસાર ઃ આત્મખ્યાતિ जा एसो पयडीअठं चेया णेव विमुंचए । अयाणओ हवे ताव मिच्छाइट्ठी असंजओ ॥३१४॥ जया विमुंचए चेया कम्मप्फलमणंतयं । तया विमुत्तो हवइ जाणओ पासओ मुणी ॥३१५॥ અર્થ - જ્યાં લગી આ ચેતયિતા પ્રકૃતિ અર્થને સર્વથા નથી જ મૂકતો, ત્યાં લગી તે અજ્ઞાયક મિથ્યાદેષ્ટિ અસંમત હોય, ૩૧૪ જ્યારે ચેતયિતા અનંત કર્મફલને સર્વથા મૂકે છે, ત્યારે જ્ઞાયક દર્શક મુનિ એવો તે વિમુક્ત હોય छ. ३१५ आत्मख्याति टीका यावदेष प्रकृत्यर्थं चेतयिता नैव विमुंचति । अज्ञायको भवेत्तावन्मिथ्यादृष्टिरसंयतः ॥३१४॥ यदा विमुचंति चेतयिता कर्मफलमनंतकं । तदा विमुक्तो भवति ज्ञायको दर्शको मुनिः ॥३१५॥ यावदयं चेतयिता यदा त्वयमेव प्रतिनियतस्वलक्षणानि नात् प्रतिनियतस्वलक्षणनिर्ज्ञानात् प्रकृतिस्वभावमात्मनो बंधनिमित्तं न मुंचति प्रकृतिस्वभावमात्मनो बंधनिमित्तं मुंञ्चति तावत्स्वपरयोरेकत्वज्ञानेनाज्ञायको भवति तदा स्वपरयोविभागज्ञानेन ज्ञायको भवति स्वपरयोरेकत्वदर्शनेन मिथ्यादृष्टि र्भवति स्वपरयोविभागदर्शनेन दर्शको भवति स्वपरयोरेकत्वपरिणत्याचासंयतो भवति स्वपरयो विभागपरिणत्या चासंयतो भवति तावदेव परात्मनोरेकत्वाध्यासस्य करणात तदैव च परात्मनोरेकत्वाध्यासस्याकरणाकर्ता भवति । दकर्ता भवति ||३१४।।३१५|| आत्मभावना - जा एसो चेया - यावदेष चेतयिता - यी येतायता - येतनारी - येतन. मात्मा पयडीअटुं णेव विमुंचए - प्रकृत्यर्थं नैव विमुंचति - प्रतिमर्थन नयी ४ विभुंयती - विशेष रीने भूतो, ताव - तावद् - त्यांनी अयाणओ मिच्छाइट्ठी असंजओ हवे - अज्ञायको मिथ्यादृष्टिरसंयतः भवेत् - माय मिथ्याहार असंयतोय. जया - यदा - स्यारे चेदा - येतयिता - येतन मात्मा कम्माफलमणंतयं विमुंचए - कर्मफलमनंतकं विमुंचति - मनत विभुंथे छ - विशेष शनीदमेछ, तया - तदा - त्यारे विमुत्तो - विमुक्तः - विभुत - विशेष रीने भुत मेवा त जाणओ पासओ मुणी हवइ . ज्ञायको दर्शको मुनिः भवति । य श भुनि बोय छे. ॥ इति गाथा आत्मभावना ॥३१४||३१५|| यावद् - या या अयं चेतयिता - भा प्रत्यक्ष अनुभूयमान - येतयिता - येतनार येतन मात्मा प्रतिनियत स्वलक्षणानिर्ज्ञानात् - प्रतिनियत - प्रत्येनानियत योनिश्चय३५ स्ववान मनिशाननबी - निdia निश्चय ३५ - निर्धार शानना अमापनेबीच, प्रकृतिस्वभावमात्मनो बंधनिमित्तं न मुंचति - प्रति स्खला - सामान निमित्त छेतेन - नथी भूतो, तावत् - त्या स्वपरयोरेकत्वज्ञानेनाज्ञायको भवति - ७ ५२ पानी माय म - मशानायके, स्वपरयोदेकत्वदर्शनेन मिथ्यादृष्टिः भवति - ५ - ५२ वर्शनधी मिथ्याहार धोय छ, स्वपरयोरेकत्वपरिणत्या चासंयतो भवति - मने - ७ - ५२नी सत्य परिसिथी असंयत धेय छ, तावदेव - ૫૭૬
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy