SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ આ આત્મા પ્રજ્ઞાથી કેવી રીતે ગ્રહવો યોગ્ય છે? તો કે - पण्णाए पित्तवो जो चेदा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झ परेत्ति णायव्वा ॥२९७॥ પ્રજ્ઞાથી ચેતા ગ્રાહ્ય છે, તે નિશ્ચયથી હું જ રે – अवशेष नाव छ, AAI ५२ ते भु०४ ३... धन छन. २८७ અર્થ - પ્રજ્ઞાથી ગ્રહવો યોગ્ય એવો જે ચેતયિતા તે નિશ્ચયથી હું જ છું, અવશેષ (બાકીના) જે ભાવો છે, તે મારા પરો છે એમ જાણવા યોગ્ય છે. ૨૯૭ आत्मख्याति टीका कथमयमात्मा प्रज्ञया गृहीतव्यः ? इति चेत् - प्रज्ञया गृहीतव्यो यश्चेतयिता सोऽहं तु निश्चयतः ।। अवशेषा ये भावाः ते मम परा इति ज्ञातव्याः ॥२९७॥ यो हि नियतस्वलक्षणावलंबिन्या प्रज्ञया प्रविभक्त श्चेतयिता सोऽयमहं । ये त्वमी अवशिष्टा अन्यस्वलक्षणलक्ष्या व्यवह्रियमाणा भावाः, ते सर्वेऽपि चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायांतोऽत्यंत मत्तो भित्राः । ततोऽहमेव मयैव मह्यमेव मत्त एव मय्येव मामेव गृह्णामि । यत्किल गृह्णामि तच्चेतनैकक्रियत्वादात्मन - श्वेतये एव, चेतयमान एव चेतये, अथवा न चेतये न चेतयमानश्चेतये, चेतयमानेनैव चेतये, न चेतयमानेन चेतये, चेतयमानायैव चेतये, न चेतयमानाय चेतये, चेतयमानादेव चेतये, न चेतयमाना श्चेतये, चेतयमाने एव चेतये, न चेतयमाने चेतये, चेतयमानमेव चेतये, न चेतयमानं चेतये । - किंतु सर्वविशुद्ध चिन्मात्रो भावोऽस्मि ॥२९७|| आत्मभावना - कथमयमात्मा प्रज्ञया गृहीतव्यः - 34-3वी आमात्मा प्रशासन को योग्य छ ? इति चेत् - भी पूछो तो - प्रज्ञया गृहीतव्यः - Huी तव्य - sो योग्य सेवा यः चेतयिता - येतयिता - येतनारी - येतन मात्मा, सोऽहं तु निश्चयतः - यी ४ , अवशेषा - अवशेष - बहीनी 4 ये भावाः - मावो, ते मम पराः - धारा ५ छ, इति ज्ञातव्याः . अभशतव्य - वायोज्य छे. ॥२९७|| इति गाथा आत्मभावना ॥२९७|| यो हि - सुट५२ - 24 नियतस्वलक्षणावलंबिन्या प्रज्ञया प्रविभक्तः - नियत - मति बिना - સ્વલક્ષણને અવલંબનારી પ્રજ્ઞાથી પ્રવિભક્ત - પ્રષ્ટિપણે વિભક્ત થયેલો - વિભિન્ન કરવામાં આવેલો એવો વિતા - येतायत - येतनारी - येत आत्म सोऽयमहं - '' - प्रत्यय अनुमवाती छु, ये त्वमी - अने ॥ अवशिष्टाः - अवशिष्ट - अवशेष - 4183वा अन्यस्वलक्षणलक्ष्याः - अन्यतमोथी-बी पोताना पोथी लक्ष्य - बम देवा योग्य व्यवह्रियमाणा भावाः - मेवा व्यवलियभार - व्यपरात - CAREERAS Pापो, ते सर्वेऽपि - ते सर्वय, चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायांतो - येतायतृत्वना - येतयितन व्यापवान व्याप्यपधने न पामता, अत्यंतं मत्तो भिन्नाः - अत्यंतपणे - सर्वथा धराधी भिन्न - TEL - पृथ६ छ. ततो . तथी अहमेव - ४, मयैव - रायी ४, मह्यमेव - वारा म ४, मत्त एव - रामाथी ४, मय्येव - राम પ૧૮
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy