SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ હવે અધ્યવસાયને બંધહેતુપણે અવધારે છે - સમયસાર : આત્મખ્યાતિ दुक्खिदसुहिदे सत्ते करेमि जं एवमज्झवसिदं ते । तं पावबंधगं वा पुण्णस्स व बंधगं होदि ॥ २६०॥ मारिमि जीवावेमि य सत्ते जं एवमज्झवसिदं ते । तं पावबंधगं वा पुण्णस्स व बंधगं होदि ॥ २६१ ॥ દુઃખિઆ સુખિઆ સત્ત્વો હું કરૂં રે, એ જે તુજ અધ્યવસાય; પાપનું બંધક વા પુણ્યનું રે, બંધક તેહ જ થાય... અજ્ઞાની બાંધે છે. ૨૬૦ હું મારૂં હું જીવાડું સત્ત્વને રે, એ જે તુજ અધ્યવસાય, પાપનું બંધક તે વા પુણ્યનું રે, બંધક તેહ જ થાય... અજ્ઞાની બાંધે છે બંધને રે. ૨૬૧ અર્થ - સત્ત્વોને હું દુઃખિઆ - સુખિઆ કરૂં છું એવું જે હારૂં અધ્યવસિત, તે પાપનું બંધક વા પુણ્યનું બંધક હોય છે. ૨૬૦ आत्मभावना સત્ત્વોને હું મારૂં છું અને હું જીવાડું છું, એવું જે હારૂં અધ્યવસિત, તે પાપનું બંધક વા પુણ્યનું બંધક હોય છે. ૨૬૧ आत्मख्याति टीका अथाध्यवसायं बंधहेतुत्वेनावधारयति दुःखितसुखितान् सत्वान् करोमि यदेवमध्यवसितं ते । तत्पापबंधकं वा पुण्यस्य बंधकं वा भवति ॥ २६०॥ मारयामि जीवयामि च सत्वान् यदेवमध्यवसितं ते । तत्पापबंधकं वा पुण्यस्य बंधकं वा भवति ॥२६१॥ च य एवायं मिथ्यादृष्टेरज्ञानजन्मा रागमयोध्यवसायः स एव बंधहेतुः इत्यवधारणीयं, न पुण्यपापमयत्वेन द्वित्वाद्वंधस्य तद्धेत्वांतरमन्वेष्टव्यं । एकेनैवानेनाध्यवसायेन दुःखयामि मारयामि इति - अथाध्यवसायं बंधहेतुत्वेनावधारयति हवे अध्यवसायने बंधहेतुपसे अवधारे छे सत्वान् दुःसितसुखितान् करोमि - सत्वोने प्राशखोने सुजीया हुजीया हुंडई छं, एवं यद् ते अध्यवसितं - खेभ हे ताई अध्यवसित, तत्पापबंधकं वा पुण्यस्य बंधकं वा भवति ते पायनुं बंध बांधना अथवा पुण्यनुं बंध बांधनाई होय छे. ||२६० ॥ सत्वान् मारयामि जीवयामि च सत्वोने हुं भाई छं खने हुं वा छं, एवं यद् अध्यवसितं ते - खेभ तहाई अध्यवसित छे, तत्पापबंधकं वा पुण्यस्य बंधकं वा भवति ते पापनुं बंध बांधानाई वा पुश्यनुं बंध - बांधाना होय छे. ॥ इति गाथ आत्मभावना ॥२६०-२६१।। - - य एवायं मिथ्यादृष्टेः अज्ञानजन्मा रागमयोध्यवसायः - ४४ ॥ मिध्यादृष्टिनी - अज्ञानथी ४न्म छे भेनो भेवो रागभय अध्यवसाय, स एव बंधहेतुरित्यवधारणीयं ते ४ बंधहेतु छे खेभ अवधारशीय अवधार योग्य छे, न च पुण्यपापमयत्वेन द्वित्वाद् बंधस्य तद्धेत्वांतरमन्वेष्टव्यं खने पुण्य पापभययशाने हुरी बंधना द्वित्वना बेपशाना बीधे तेनाहेतुना द्वित्वनुं पशानुं अंतर तावतपशुं अन्वेषवा योग्य नथी, खेभ शाने सीधे ? एकेनैवानेनाध्यवसायेन खेड ४ ख अध्यवसायथी दुःखयामि मारयामि इति सुखयामि जीवयामि इति च - हुं हुजा छं - हुं भाई छं खेभ खने डुं सुजावुं छं - धुं छवायुं छं खेभ द्विधा - द्विधा, जे भागमां सेंयायेल शुभाशुभाहंकाररसनिर्भरतया शुभ - अशुल अहंअर रस निर्भरताखे रीने द्वयोरपि पुण्यपापयोः બન્નેયના - पुण्य - थापना बंधहेतुत्वस्याविरोधात् बंधहेतुपशाना भविरोधने बीधे ।। इति 'आत्मख्याति' आत्मभावना ||२६०||२६१|| ૪૨૪ - -
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy