SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ સંવર પ્રરૂપક પંચમ અંક સમયસાર ગાથા ૧૮૧-૧૮૨-૧૮૩ ज्ञानं जानत्तायां स्वरूपे प्रतिष्ठितं क्रोधादीनि क्रुध्यत्तादौ स्वरूपे प्रतिष्ठितानि जानत्ताया ज्ञानादपृथग्भूतत्वात् क्रुध्यत्तादेः क्रोधादिभ्योऽ पृथग्भूतत्वात् ज्ञाने एव स्यात्, क्रोधादिष्वेव स्युः । न पुनः क्रोधादिषु कर्मणि नोकर्मणि वा न च ज्ञाने ज्ञानमस्ति, क्रोधादयः कर्म नोकर्म वा संति, परस्परमत्यंतस्वरूपवैपरीत्येन परमार्थाधाराधेयसंबंधशून्यत्वात् । न च - यथा ज्ञानस्य जानत्तास्वरूपं क्रोधादीनां च यथा क्रुध्यत्तादिस्वरूपं तथा क्रुध्यत्तादिरपि तथा जानत्तापि - कथंचनापि व्यवस्थापयितुं शक्येत जानत्तायाः क्रुध्यत्तादेश्च स्वभावभेदेनोद्भासमानत्वात् - स्वभावभेदाच्च वस्तुभेद एवेति नास्ति ज्ञानाज्ञानयोराधाराधेयत्वं । किं च - यदा किलैकमेवाकाशं स्वबुद्धिमधिरोप्या एवं यदैकमेव ज्ञानं स्वबुद्धिमधिरोप्या धाराधेयभावो विभाव्यते धाराधेयभावो विभाव्यते तदाशेषद्रव्यांतराधिरोपनिरोधादेव तदा शेषद्रव्यांतराधिरोपनिरोधादेव बुद्धेर्न भिन्नाधिकरणापेक्षा प्रभवति । बुद्धेर्न भिन्नाधिकरणापेक्षा प्रभवति । तदप्रभवे चैकमाकाशमेवै - तदप्रभवे चैकं ज्ञानमेवै - कस्मिन्नाकाश एव प्रतिष्ठितं विभावयतो कस्मिन् ज्ञान एवं प्रतिष्ठितं विभावयतो न पराधाराधेयत्वं प्रतिभाति । नापराधाराधेयत्वं प्रतिभाति । ततो ज्ञानमेव ज्ञाने एव, क्रोधादय एव क्रोधादिष्वेवेति साधु सिद्धं भेदविज्ञानं । ।।१८०।१८२११८३ आत्मभावना - तत्र - तेमा - 14 माघारमा आदावेव - माहिमा ४, प्रारममा ४ सकलकर्मसंवरणस्य परमोपायं - स र्भ संव२१ - संवरवाना ५२५ - Gre 6414 - साधन वा भेदविज्ञानमभिनंदति - विशानने भामिन छ - GETAथी सारे छ - वधावे छ उपयोगे उपयोगः - 6पयोगमा उपयोग छ, क्रोधादिषु कोप्युपयोगः नास्ति - धाभि 5 ५० 64योग छनट, क्रोधे क्रोधश्चैव हि • अने जोधमा निश्चये ४ , उपयोगे क्रोधः खलु नास्ति - ७५योगमा निश्चये शोध छ न8. ॥१८१|| अष्ट विकल्पे कर्मणि नोकर्मणि चापि - अरविseralu - 06 महाभा भने नोभा (शरीरभi) ५१ उपयोगः नास्ति - ७५योग छ न, उपयोगे च - अने 64योगमा कर्म नोकर्म चापि नो अस्ति - अनेन ५० छनड. ॥१८२।। एतत्त्वविपरीतं ज्ञानं - अनेमविपरीत - विपरीत - 6बटुं न शान यदा तु जीवस्य भवति - क्यारे ४ बने थाय छ, तदा उपयोगशुद्धात्मा - त्यारे उपयोग शुद्धामा - 6पयोग शुद्ध छैनो मेवोभा किंचित् भावं न करोति - यd -30 ला नधी रतो. ॥१८३।। इति गाथा आत्मभावना ॥१८१-१८३।। न खल्बैकस्य द्वितीयमस्ति - ५२५२ ! निश्चये रीने न द्वितीय - बीहुँ छ नट, शनेबी ? द्वयोभित्रप्रदेशत्वेनैकसत्तानुपपत्तेः -बैना मिन प्रशाशने मे सत्तानी अनु५५त्तिने बी - मघटमानताने बी. तथा शुं? तदसत्त्वे च तेन सहाधाराधेयसंबंधोऽपि नास्त्येव - अनेतना असत्वे - मेन द्वितीय नल वापसते ना साथे - dwlon साधे माधाराधेय संबंध ५ छ ४ न8. तथा शुं? ततः स्वरूपप्रतिष्ठत्वलक्षण एवाधाराधेयसंबंधोऽवतिष्ठते - तथा १३५ प्रतिष्ठत्व आधाराधेय संबंध आहेछ-मछम अवस्थित २४छ, 'अप' - 400२४छे. तेन - Aथी रीने ज्ञानं - शान जानत्तायां स्वरूपे प्रतिष्ठितं - Piyui - स्१३५म प्रष्ठित से ज्ञाने एव स्यात् -थानमा ४ थेय, म थाने बी ? जानत्ताया ज्ञानादपृथग्भूतत्वाद् - natureuruनयी अपृयाभूतपने बी - १५३
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy