SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ aulasidनुं शुं स्व३५ ? तो - दोण्हवि णयाण भणियं जाणइ णवरं तु समयपडिबद्धो । ण दु णयपक्खं गिण्हदि किंचिवि णयपक्खपरिहीणो ॥१४३॥ બન્ને ય નયનું ભાખિયું, જાણે પણ સમય પ્રતિબદ્ધ રે; કંઈ પણ નયપક્ષ રહે નહિ, નય પક્ષ પરિહણ (શુદ્ધ) રે... અજ્ઞાનથી. ૧૪૩ ગાથાર્થ - બન્ને ય નયોનું કહેલું કેવલ જાણે છે, પરંતુ સમય પ્રતિબદ્ધ એવો નય પક્ષ પરિહીન કંઈ પણ નયપક્ષ નથી ગ્રહતો. ૧૪૩ आत्मख्यातिटीका पक्षातिक्रांतस्य किं स्वरूपमिति चेत् - द्वयोरपि नययोर्भणितं जानाति केवलं तु समयप्रतिबद्धः । न तु नयपक्षं गृह्णाति किंचिदपि नयपक्षपरिहीनः । यथा खलु भगवान् केवली तथा किल यः श्रुतज्ञानावयवभूतयो श्रुतज्ञानावयवभूतयो - र्व्यवहारनिश्चयनयपक्षयोः र्व्यवहारनिश्चयनयपक्षयोः विश्वसाक्षितया क्षयोपशमविज्जूंभितश्रुतज्ञानात्मकविकल्पप्रत्युद्गपि केवलं स्वरूपमेव जानाति परपरिग्रहप्रतिनिवृत्तौत्सुक्यतया स्वरूपमेव केवलं जानाति न तु सततमुल्लसित न तु खरतरदृष्टिगृहीतसुनिष्तुष सहजविमलसकलकेवलज्ञानतया नित्योदितचिन्मयसमयप्रतिबद्धतया नित्यं स्वयमेव विज्ञानघनभूतत्वा तदात्वे स्वयमेव विज्ञानघनभूतत्वात् छुतज्ञानभूमिकातिक्रांततया श्रुतज्ञानात्मकसमस्तांतर्बहिर्जल्परूप विकल्पभूमिकातिक्रांततया समस्तनयपक्षपरिग्रहदूरीभूतत्वात् समस्तनयपक्षपरिग्रहदूरीभूतत्वात् कंचनापि नयपक्षं परिगृह्णाति | कंचनापि नयपक्षं परिगृह्णाति, स खलु निखिलविकल्पेभ्यः परतरपरमात्मा ज्ञानात्मा प्रत्यग्ज्योति रात्मख्यातिरूपोनुभूतिमात्रः समयसारः ।।१४३।। आत्मभावना - पक्षातिक्रांतस्य किं स्वरूपं - Hulakidi - ५४थी मतीतर्नु - ५२र्नु शु स्व३५ ? इति चेत् - मेम पूछो तो - द्वयोरपि नययो भणितं जानाति केवलं तु - बनेय नयोनुलसित 36 nd ४ छ, समयप्रतिबद्ध: तु - ५९ समय प्रतिबद्ध वो नयपक्षपरिहीनः - नयपक्षी परिशन - सर्वथा रित, किंचिदपि नयपक्षं न गृह्णाति - यि ५५ नय५६ नयी ती. ।। इति गाथा आत्मभावना ||१४३।। यथा -भ-दृष्टांत - खलु - ५२५२ ! निश्चये शने भगवान् केवली - भगवान् पक्षी व्यवहारनिश्चयनयपक्षयोः F८०
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy