SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ કાંકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૧૨૭ જ્ઞાનમય ભાવ થકી શું ? અજ્ઞાનમય થકી શું થાય છે ? એ કહે છે अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि । णाणमओ णाणिस्स दु ण कुणदि तह्मा दु कम्माणि ॥ १.२७ ॥ અજ્ઞાનમય ભાવ અજ્ઞાનિનો, તેથી કરે તે કર્મ રે; ज्ञानभय ते ४ ज्ञानिनो, तेथी हुरे न ते अर्भ रे... अज्ञानथी. १२७ ગાથાર્થ - અજ્ઞાનીનો ભાવ અજ્ઞાનમય છે, તેથી તે કર્મો કરે છે અને જ્ઞાનીનો (ભાવ) જ્ઞાનમય છે, તેથી તો તે કર્મો નથી કરતો. ૧૨૭ आत्मख्यातिटीका किं ज्ञानमयभावात्किमज्ञानमयाद्भवतीत्याह अज्ञानमयो भावोऽज्ञानिनः करोति तेन कर्माणि । अज्ञानिनो हि सम्यक्स्वपरविवेकाभावेना - त्यंतप्रत्यस्तमितविविक्तात्मख्यातित्वा द्यस्मादज्ञानमय एव भावः स्यात्, तस्मिंस्तु स्वपरयोरेकत्वाध्यासेन ज्ञानमात्रात्स्वस्मात्प्रभ्रष्टः पराभ्यां रागद्वेषाभ्यां सममेकीभूय प्रवर्तिताहंकारः स्वयं किलैषोहं रज्ये रुष्यामीति रज्यते रुष्यति च तस्मादज्ञानमयभावादज्ञानी परौ रागद्वेषावात्मानं कुर्वन् करोति कर्माणि । - ज्ञानमयो ज्ञानिनस्तु न करोति तस्मात्तु कर्मा ज्ञानस्तु सम्यक्स्वपरविवेकेना त्यंतोदितविविक्तात्मख्यातित्वा द्यस्माद् ज्ञानमय एव भावः स्यात्, तस्मिंस्तु - स्वपरयोर्नानात्वविज्ञानेन ज्ञानमात्रे स्वस्मिन्सुनिविष्टः पराभ्यां रागद्वेषाभ्यां पृथग्भूततया ६४७ स्वरसत एव निवृत्ताहंकारः स्वयं किल केवलं जानात्येव न रज्यते न च रुष्यति, आत्मभावना किं ज्ञानमयभावात् किम ज्ञानमयाद् भवतीत्याह - ज्ञानभय भाव थडी शुं ? अज्ञानभय भाव थडी शुं ? अज्ञानिन अज्ञानीनो अज्ञानमयो भावः - अज्ञानभय लाव (होय छे), तेन तेथी ने कर्माणि करोति ते भी डरे छे, ज्ञानिनस्तु पक्ष ज्ञानीनो तो ज्ञानमयो ज्ञानभय (भाव) होय छे, तस्मात् तु नथी करतो. ॥ इति गाथा आत्मभावना || १२७|| तेथी तो कर्माणि न करोति ते भ तस्माद् ज्ञानमयभावात् ज्ञानी परौ रागद्वेषावात्मानमकुर्व न करोति कर्माणि ॥१२७|| - अज्ञानिनो हि - अज्ञानिनो खुटपसे निश्चये उरीने यस्माद् अज्ञानमय एव भावः स्यात् २ अज्ञानभय ४ लाव होय, शाने बीधे ? सम्यक् स्वपरविवेकाभावेन सभ्य स्वपर - विवेना अभावधी अत्यंतप्रत्यंस्तमितविविक्तात्मख्यातित्वात् - अत्यंत प्रत्यस्तमित खस्त भाभी गयेस विविश्त पृथगुलूत यात्यध्यातिपशाने बीधे साम अज्ञानिनो अज्ञानभय ४ भाव होय. तस्मिंस्तु सति खने ते सते होतां स्वपरयोरेकत्वाध्यासेन स्वपरना खेत्a अध्यासथी - खेप भानी बेसवाथी, ज्ञानमात्रात्स्वस्मात् प्रभ्रष्टः - ज्ञान मात्र डेवल ज्ञान सेवा स्वधी- भोताथी - -
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy