SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૧૦૧ શાની જ્ઞાનનો જ કર્તા હોય - जे पुग्गलदव्वाणं परिणामा होंति णाणआवरणा । ण करेदि ताणि आदा जो जाणदि सो हवदि णाणी ॥१०१॥ પુદ્ગલ દ્રવ્ય પરિણામ જે, જ્ઞાન આવરણો હોય રે; ન કરે તે આત્મા અત્ર જે, જાણે તે જ્ઞાની જોય રે... અજ્ઞાનથી. ૧૦૧ ગાથાર્થ - પુદ્ગલ દ્રવ્યોના પરિણામો જે જ્ઞાન આવરણો હોય છે, તેઓને આત્મા નથી કરતો, જે જાણે છે તે જ્ઞાની હોય છે. ૧૦૧ आत्मख्यातिटीका ज्ञानी ज्ञानस्यैव कर्त्ता स्यात् - ये पुद्गलद्रव्याणां परिणामा भवंति ज्ञानावरणानि । न करोति तान्यात्मा यो जानाति स भवति ज्ञानी ॥ १०१ ॥ ये खलु पुद्गलद्रव्याणां परिणामा गोरसव्याप्तदधिदुग्धमधुराम्लपरिणामवत् पुद्गलद्रव्याव्याप्तत्वेन भवंतो ज्ञानावरणानि भवंति तानि तटस्थगोरसाध्यक्ष इव न नाम करोति ज्ञानी । किंतु यथा स गोरसाध्यक्षस्तद्दर्शनमात्मव्याप्तत्वेन प्रभवद्व्याप्य पश्यत्येव तथा पुद्गलद्रव्यपरिणामनिमित्तं ज्ञानमात्मव्याप्यत्वेन प्रभवद्वयाप्य जानात्येव ज्ञानी ज्ञानस्यैव कर्ता स्यात् । ज्ञानावरणपदपरिवर्तनेन एवमेव च विभागोनोपन्यासाद् कर्मसूत्रस्य दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायसूत्रैः सप्तभिः सह मोहरागद्वेषक्रोधमानमायालोभ कर्मनोंकर्ममनोवचनकायश्रोत्रचक्षुर्प्राणरसनस्पर्शसूत्राणि षोडश व्याख्येयानि । अनया दिशान्यान्यप्यह्यानि ॥ १०१ ॥ આત્મખ્યાતિ ટીકાર્થ જે નિશ્ચયે કરીને પુદ્ગલદ્રવ્યોના પરિણામો ગોરસથી વ્યાપ્ત દહીં-દૂધના ખાટા-મીઠા પરિણામની आत्मभावना ज्ञानी ज्ञानस्यैव कर्ता स्यात् - ज्ञानी ज्ञाननी ४ र्ता होय. ते या प्रकारे ये - पुद्गलद्रव्याणां परिणामा पुछ्गलद्रव्योना परिशाभी ज्ञानावरणानि भवंति - ज्ञानावरशो होय छे, तानि - तेखोने आत्मा न करोति आत्मा नथी २तो, यो जानाति - भरो छे, स ते ज्ञानी भवति ज्ञानी होय छे । इति गाथा आत्मभावना ||१०१ || ये खलु पुद्गलद्रव्याणां परिणामाः - परेर निश्चये उरीने पुछ्गलद्रव्योना परिशामी ज्ञानावरणानि भवंति ज्ञानावरशी होय छे, तानि न नाम करोति ज्ञानीतेखोने परेजर ! निश्चयथी ज्ञानी नथी उरतो. देवी रीते थर्ध रह्या छे ते ज्ञानावरशी ? पुद्गलद्रव्यव्याप्तत्वेन भवंतो - પુદ્ગલ દ્રવ્યથી વ્યાપ્તપણે થતા - થઈ રહ્યા છે. કોની જેમ ? गोरसव्याप्तदधिदुग्धमधुराम्लपरिणामवत् गोरसथी व्याप्त दृषि-हुग्धना - हीं-हूधना भधुराम्य-भीठा पाटा परिशाभनी જેમ. ગોરસના દહીં-દૂધ રૂપ ખાટા-મીઠા પરિણામો જેમ ગોરસથી વ્યાપ્તપણે હોય છે, તેમ પુદ્ગલ દ્રવ્યોના જ્ઞાનાવરણાદિ પરિણામો પુદ્ગલદ્રવ્યથી વ્યાપ્તપણે થઈ રહ્યા છે. તેઓને જ્ઞાની કરતો નથી, તે કોની જેમ ? तटस्थगोरसाध्यक्ष इव - तटस्थ - गोरसाध्यक्ष प्रेम. तटस्थ - मध्यस्थ गोरसाध्यक्ष - गोरसने प्रत्यक्ष हेजनाये ગોવાળીઓ પોતે જેમ ગોરસના દહીં દૂધ પરિણામો કરતો નથી, તેમ જ્ઞાની પોતે પુદ્ગલદ્રવ્યોના જ્ઞાનાવરણાદિ परिशाभी डरतो नथी, किंतु परंतु यथा स गोरसाध्यक्षः पश्यत्येव - वेभ ते गोरसाध्यक्ष - गोवाणीजी हेजे ४ छे, तथा जानात्येव तेभ भने ४ छे. गोरसाध्यक्ष देवी रीते हे ४ छे ? तद्दर्शनं व्याप्य तेना दर्शनने व्यापीने. ते दर्शन देवी रीते प्रभवी रधुं छे, आत्मव्याप्तत्वेन प्रभवद् सात्म व्याप्तपसे प्रभवतुं प्रभवी रधुं छे, गोरसाध्यक्षथी पोताथी व्याप्तपत्रे उप रधुं छे. तेम ज्ञानी देवी रीते भने ४ छे ? पुद्गलद्रव्यपरिणामनिमित्तं ज्ञानं व्याप्य - પુદ્ગલદ્રબ્ય परिशाम धेनुं निमित्त छे सेवा ज्ञानने व्यापीने. ते ज्ञान देवी रीते प्रभवी रधुं छे ? आत्मव्याप्यत्वेन प्रभवत् खात्म व्याप्यपशे प्रभवतुं प्रभवी रधुं छे, आत्माची व्याप्तपणे उप रधुं छे. ओम ज्ञानी ज्ञानस्यैव कर्तास्यात् खेम ज्ञानी ज्ञाननो ४ र्ता होय. एवमेव च ज्ञानावरणपदपरिवर्तनेन - ઈ. અને એમ જ જ્ઞાનાવરણ પદના પરિવર્તનથી - ज्ञानावरण पहने बहसावीने जीभ सूत्रो समछ सेवा, ई. सुगम छे । इति 'आत्मख्याति' आत्मभावना ||१०१ || - ५०५ - - -
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy