SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ પણ જ્ઞાન થકી તો કર્મ પ્રભવતું (જન્મતું) નથી એમ કહે છે - परमप्पाणमकुव्वं अप्पाणं पि य परं अकुव्वंतो । सो णाणमओ जीवो कम्माणमकारओ होदि ॥१३॥ પરને ન કરતો આતમા, આત્મા ય પર ન કરંત રે; शानभयो ते ५३ ! म भनी पंत ३... सशानथी. ८3 ગાથાર્થ - પરને આત્મા નહિ કરતો અને આત્માને પણ પર નહિ કરતો એવો તે જ્ઞાનમય જીવ भानो मा२3 (Astil) होय छे. ८3 आत्मख्यातिटीका ज्ञानात्तु न कर्म प्रभवतीत्याह - परमात्मानमकुर्वनात्मानमपि च परमकुर्वन् । स ज्ञानमयो जीवः कर्मणामकारको भवति ॥१३॥ अयं हि ज्ञानादात्मा परात्मनोः परस्परविशेषनिनि सति परमात्मानमकुर्वनात्मानं च परमकुर्वन् स्वयं ज्ञानमयीभूतः कर्मणामकर्ता प्रतिभाति । तथाहि - तथाविधानुभवसंपादनसमर्थायाः तन्निमित्तं तथाविधानुभवस्य चा रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः पुद्गलपरिणामावस्थाया इव पुद्गलादत्रिन्नत्वेना - त्मनोऽभिन्नत्वेना - त्मनो नित्यमेवात्यंतभिन्नायाः पुद्गलान्नित्यमेवात्यंतभिन्नस्य - ज्ञानात्परस्परविशेषनिाने सति नानात्वविवेका - च्छीतोष्णरूपेणेवात्मना परिणमितुमज्ञक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्मना मनागप्यपरिणममानो ज्ञानस्य ज्ञानत्वं प्रकटीकुर्वन् स्वयं ज्ञानमयीभूतः एषोहं जानाम्येव रज्यते तु पुद्गलइत्यादिविधिनो समग्रस्यापि रागादेः कर्मणो ज्ञानविरुद्धस्याकर्ता प्रतिभाति ||९३।। ५ .
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy