________________
સમયસાર : આત્મખ્યાતિ
અજ્ઞાન થકી જ કર્મ પ્રભવે (જન્મ) છે એવું તાત્પર્ય કહે છે
परमप्पाणं कुव्यं अप्पाणं पि य परं करितो सो । अण्णाणमओ जीवो कम्माणं कारगो होदि ॥९२॥
પરને કરતો આતમા, આત્મા ય પર કરંત રે;
अज्ञानभयो कुव ते, उर्जा अर्मनी हवंत ३... अज्ञानथी. ८२
ગાથાર્થ - ૫૨ને આત્મા કરતો અને આત્માને પણ પર કરતો એવો તે અજ્ઞાનમય જીવ કર્મોનો १२ (उत्त) होय छे. ८२
आत्मख्यातिटीका
परमात्मानं कुर्वन्नात्मानमपि च परं कुर्वन् सः । अज्ञानमयो जीवः कर्मणां कारको भवति ॥९२॥
अज्ञानादेव कर्म प्रभवतीति तात्पर्यमाह
अयं किलाज्ञानेनात्मा परात्मनोः परस्परविशेषानिर्ज्ञाने सति परमात्मनं कुर्वन्नात्मानं च परं कुर्वन् स्वयम ज्ञानमयीभूतः कर्मणां कर्त्ता प्रतिभाति । तथाहि
तन्निमित्तं तथाविधानुभवस्य चा
-
ज्ञानात्परस्परविशेषानिर्ज्ञाने सत्येकत्वाध्यासात्
तथाविधानुभवसंपादनसमर्थायाः
रागद्वेषसुखदुःखादिरूपायाः
पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः
शीतोष्णायाः पुद्गलपरिणामावस्थाया इव पुद्गलादभिन्नत्वेना त्मनो नित्यमेवात्यंतभिन्नायाः
-
शीतोष्णरूपेणेवात्मना परिणमितुमशक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्मना परिणममानो
ज्ञानस्याज्ञानत्वं प्रकटीकुर्वन् स्वयमज्ञानमयीभूतः
एषोहं रज्ये इत्यादिविधिना रागादेः कर्मणः (ज्ञान विरुद्धस्य) कर्त्ता प्रतिभाति ||१२||
-
त्मनोऽभिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्य
आत्मभावना -
अज्ञानादैव कर्म प्रभवतीति तात्पर्यमाह अज्ञानथी दुर्भ प्रलवे छे भेवुं तात्पर्य हे छे - परमात्मानं कुर्वन् परने खात्मा करतो, आत्मानं च परं कुर्वन् भने आत्माने पर उरतो, सः अज्ञानमयो जीवः ते अज्ञानभय व कर्मणां कारको भवति भनो अरर्ता होय छे । इति गाथा आत्मभावना ||१२|| अयं किलाज्ञानेनात्मा निश्चये उरीने अज्ञानधी आ आत्मा कर्मणां कर्त्ता प्रतिभाति मनोर्ता प्रतिलासे छे. डेवो आत्मा ? स्वयमज्ञानमयीभूतः स्वयं पोते खज्ञानमय थह गयेलो. देवी रीते ? परात्मनोः परस्परविशेषानिर्ज्ञाने सति - पर अने आत्माना परस्पर विशेषनुं लेहनुं खनिर्ज्ञान सते, परमात्मानं कुर्वन्नात्मानं च परं कुर्वन् भरने आत्मा डरतो खने खात्माने पर उरतो. खाम अज्ञानमय थर्ध गयेसो खा खात्मा दुर्भानो उर्जा प्रतिलासे छे. तथाहि दुखो
૫૨