SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ અજ્ઞાન થકી જ કર્મ પ્રભવે (જન્મ) છે એવું તાત્પર્ય કહે છે परमप्पाणं कुव्यं अप्पाणं पि य परं करितो सो । अण्णाणमओ जीवो कम्माणं कारगो होदि ॥९२॥ પરને કરતો આતમા, આત્મા ય પર કરંત રે; अज्ञानभयो कुव ते, उर्जा अर्मनी हवंत ३... अज्ञानथी. ८२ ગાથાર્થ - ૫૨ને આત્મા કરતો અને આત્માને પણ પર કરતો એવો તે અજ્ઞાનમય જીવ કર્મોનો १२ (उत्त) होय छे. ८२ आत्मख्यातिटीका परमात्मानं कुर्वन्नात्मानमपि च परं कुर्वन् सः । अज्ञानमयो जीवः कर्मणां कारको भवति ॥९२॥ अज्ञानादेव कर्म प्रभवतीति तात्पर्यमाह अयं किलाज्ञानेनात्मा परात्मनोः परस्परविशेषानिर्ज्ञाने सति परमात्मनं कुर्वन्नात्मानं च परं कुर्वन् स्वयम ज्ञानमयीभूतः कर्मणां कर्त्ता प्रतिभाति । तथाहि तन्निमित्तं तथाविधानुभवस्य चा - ज्ञानात्परस्परविशेषानिर्ज्ञाने सत्येकत्वाध्यासात् तथाविधानुभवसंपादनसमर्थायाः रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः पुद्गलपरिणामावस्थाया इव पुद्गलादभिन्नत्वेना त्मनो नित्यमेवात्यंतभिन्नायाः - शीतोष्णरूपेणेवात्मना परिणमितुमशक्येन रागद्वेषसुखदुःखादिरूपेणाज्ञानात्मना परिणममानो ज्ञानस्याज्ञानत्वं प्रकटीकुर्वन् स्वयमज्ञानमयीभूतः एषोहं रज्ये इत्यादिविधिना रागादेः कर्मणः (ज्ञान विरुद्धस्य) कर्त्ता प्रतिभाति ||१२|| - त्मनोऽभिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्य आत्मभावना - अज्ञानादैव कर्म प्रभवतीति तात्पर्यमाह अज्ञानथी दुर्भ प्रलवे छे भेवुं तात्पर्य हे छे - परमात्मानं कुर्वन् परने खात्मा करतो, आत्मानं च परं कुर्वन् भने आत्माने पर उरतो, सः अज्ञानमयो जीवः ते अज्ञानभय व कर्मणां कारको भवति भनो अरर्ता होय छे । इति गाथा आत्मभावना ||१२|| अयं किलाज्ञानेनात्मा निश्चये उरीने अज्ञानधी आ आत्मा कर्मणां कर्त्ता प्रतिभाति मनोर्ता प्रतिलासे छे. डेवो आत्मा ? स्वयमज्ञानमयीभूतः स्वयं पोते खज्ञानमय थह गयेलो. देवी रीते ? परात्मनोः परस्परविशेषानिर्ज्ञाने सति - पर अने आत्माना परस्पर विशेषनुं लेहनुं खनिर्ज्ञान सते, परमात्मानं कुर्वन्नात्मानं च परं कुर्वन् भरने आत्मा डरतो खने खात्माने पर उरतो. खाम अज्ञानमय थर्ध गयेसो खा खात्मा दुर्भानो उर्जा प्रतिलासे छे. तथाहि दुखो ૫૨
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy