SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ હવે આત્માનું ત્રિવિધ પરિણામવિકારનું કર્તાપણું સતે, પુદ્ગલદ્રવ્ય સ્વત એવ (આપોઆપ જ) કર્મપણું પરિણમે છે, એમ કહે છે. जं कुणइ भावमादा कत्ता सो होदि तस्स भावस्स । कम्मत्तं परिणमदे तद्धि सयं पुग्गलं दब्बं ॥ ९१ ॥ જેહ કરે ભાવ આતમા, કર્તા તેનો તે હોય રે; તે સતે કર્મપણું પરિણમે, પુદ્ગલ દ્રવ્ય સ્વયં સોય રે... અજ્ઞાનથી. ૯૧ ગાથાર્થ - આત્મા જે ભાવ કરે છે, તે ભાવનો તે કર્તા હોય છે; અને તે સતે, પુદ્ગલ દ્રવ્ય સ્વયં કર્મપણે પરિણમે છે, अथात्मनस्त्रिविधपरिणामविकारकर्तृत्वे सति पुद्गलद्रव्यं स्वत एव कर्मत्वेनपरिणमतीत्याह आत्मा ह्यात्मना तथा परिणमनेन यं भावं तस्मिन्निमित्ते सति पुद्गलद्रव्यं कर्मत्वेन स्वयं यथा साधकः किल तथाविधध्यानभावेनात्मना परिणममानो ध्यानस्य कर्त्ता स्यात्, तस्मिंस्तु ध्यानभावे आत्मभावना - यं करोति भावमात्मा कर्त्ता स भवति तस्य भावस्य । कर्मत्वं परिणमते तस्मिन् स्वयं पुद्गलद्रव्यं ॥ ९१ ॥ सकलसाध्यभावानुकूलतया निमित्तमात्रीभूते सति साधकं कर्त्तारमंतरेणापि स्वयमेव बाध्यं विषव्याप्तयो विडंब्यंते योषितो ध्वस्यंते बंधा - आत्मख्यातिटीका - - - अथात्मनस्त्रिदिपपरिणामकर्तृत्वे सति वे आत्मानुं त्रिविध परिक्षामनुं कर्तृत्व सते पुद्गलद्रव्यं स्वत एव कर्मत्वेन परिणमतीत्याह - पुछ्रगल द्रव्य स्वतः अर्भपत्रे परिश्रमे छे प्रेम उडे छे - य भाव व आत्मा कति खात्मा पुरे छे तस्य भाव ते भाविनो सः कर्ता भवति - ते खात्मा उर्ता होय छे; तह्मिन् ते आत्मानो लव सते पुद्गुलाद्रव्यं भुङ्गलद्रव्य स्वयं पोते कर्मत्वं परिणमते अर्मत्वर्म परिक्षमे छे । गाथा आत्मभावना ।।११।। - ★ आत्मा हि - आत्मा ४ आत्मना आत्माधी पोताथी तथापरिणमनेन तथाप्रकारे परिशभनधी यं भावं किल करोति - भाव परेजर ! निश्वये अरीने पुरे छे, तस्यायं कर्त्ता स्यात् तेनोखा प्रत्यक्ष अनुभूयमान खात्मा उर्जा होय. डोनी भ ? साधकवत् साधनी भ तस्मिन् निमित्ते सति ते ते भाव निमित्त सते, पुद्गलद्रव्यं कर्मत्वेन स्वयं परिणामते भुङ्गद्रव्य उप स्वयं धोते आपोआप परिश्रमे छे तथाहि शुभ! अमरे - किल करोति तस्यायं कर्त्ता स्यात् साधकवत् परिणमते । तथाहि स्तथायमज्ञानादात्मा - - मिथ्यादर्शनादिभावेनात्मना परिणममानो मिथ्यादर्शनादिभावस्य कर्त्ता स्यात्, तस्मिंस्तु मिथ्यादर्शनादौ भावे स्वानुकूलतया निमित्तमात्रीभूते सत्यात्मानं कर्त्तारमन्तरेणापि ૫૫૮ पुद्गलद्रव्यं मोहनीयादिकर्मत्वेन स्वयमेव परिणमते ॥९१॥ यथा- प्रेम से दृष्टांत साधकः किल साध परेर ! तथाविधध्यानभावेनात्मना परिणममानो तथाविधतेवा प्रहारना ध्यानलावधी आत्माथी पोताथी परिक्षभमान - परिश्रमी रहेलो ध्यानस्य कर्त्ता स्यात् - ध्याननो उर्ता होय, तस्मिंस्तु ध्यानभावे अने ते ध्यानभाव सकल साध्यभावानुकूलतया निमित्तमात्रीभूते सति સકલ સાઘ્યભાવની -
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy