SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ બે ક્રિયાનો અનુભાવી મિથ્યાદેષ્ટિ કયા કારણથી? તો કે – जह्मादु अत्तभावं पुग्गलभावं च दोवि कुव्वंति । तेण दु मिच्छादिट्टी दोकिरियावादिणो हुंति ॥८६॥ આત્મભાવને પુદ્ગલ ભાવને, કારણ કરે છે દોય રે; તેથી નિશ્ચય મિથ્યાદેષ્ટિઓ, ક્રિક્રિયાવાદીઓ હોય રે... અજ્ઞાનથી. ૮૬ ગાથાર્થ - કારણકે આત્મભાવને અને પુદ્ગલભાવને બન્નેય કરે છે તેથી જ તો ક્રિક્રિયાવાદીઓ મિથ્યાષ્ટિઓ હોય છે. ૮૬ आत्मख्यातिटीका कुतो द्विक्रियानुभावी मिथ्यादृष्टिरिति चेत् - यस्मात्त्वात्मभावं पुद्गलभावं च द्वावपि कुर्वति । तेन तु मिथ्यादृष्टयो द्विक्रियावादिनो भवंति ॥८६॥ यतः किलात्मपरिणामं पुद्गलपरिणामं च कुर्वतमात्मानं मन्यते द्विक्रियावादिनस्ततस्ते मिथ्यादृष्टय एवेति सिद्धांतः । मावैकद्रव्येण द्रव्यद्वयपरिणामः क्रियमाणः प्रतिभातु।। तथात्मापि यथा किल कुलालः पुद्गलकर्मपरिणामानुकूलमज्ञानादात्मपरिणामकलशसंभवानुकूलमात्मव्यापारपरिणाम - मात्मनोऽव्यतिरिक्त - मात्मनोऽव्यतिरिक्त - मात्मनोऽव्यतिरिक्तया मात्मनोऽव्यतिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभातु । कुर्वाणः प्रतिभाति । न पुनः मा पुनः कलशकरणाहंकारनिर्भरोपि पुद्गलपरिणामकरणाहंकारनिर्भरोपि स्वव्यापारनुरूपं मृत्तिकायाः कलशपरिणाम स्वपरिणामानुरूपं पुद्गलस्य परिणामं मृत्तिकाया अव्यतिरिक्तं पुद्गलदव्यतिरिक्तं मृत्तिकाया अव्यतिरिक्तया पुद्गलादव्यतिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं परिणतिमात्रया क्रियया क्रियमाणं कुर्वाणः प्रतिभाति । कुर्वाणः प्रतिभातु ||८६।। आत्मभावना - कुतो द्विक्रियानुभावी मिथ्यादृष्टिः - दिहिया -हयानो अनुमावी - अनुभव नारी मिथ्या या २४थी ? इति चेत् - अभने पूछो तो - यस्मात् तु - १२ आत्माभावं पुद्गलभावं च - सात्मभावने भने पुगबनाने द्वावपि कुर्वति - बन्नेयने ४३ छ, तेन तु - तेथी ४ निश्चये रीने द्विक्रियावादिनो - दयावाहीमो मिथ्यादृष्टयः भवंति - मिथ्यारियो होय छे. ।। इति गाथा आत्मभावना ।।८६।। ૫૩૦
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy