SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ કર્તાકર્મ પ્રરૂપક દ્વિતીયઃ સમયસાર ગાથા ૮૦-૮૧-૮૨ आत्मख्याति टीका जीवपुद्गलपरिणामयोरन्योन्यनिमित्तमात्रत्वमस्ति तथापि न तयोः कर्तृकर्मभाव इत्याह जीवपरिणामहेतुं कर्मत्वं पुद्गलाः परिणमंति । पुद्गलकर्मनिमित्तं तथैव जीवोपि परिणमति ॥ ८०॥ नापि करोति कर्मगुणान् जीवः कर्म तथैव जीवगुणान् । अन्योन्यनिमित्तेन तु परिणामं जानीहि द्वयोरपि ॥ ८१ ॥ एतेन कारणेन तु कर्त्ता आत्मा स्वकेन भावेन । पुद्गलकर्मकृतानां न तु कर्त्ता सर्वभावानां ॥ ८२ ॥ यतो जीवपरिणामं निमित्तीकृत्य पुद्गलाः कर्मत्वेन परिणमंति पुद्गलकर्म निमित्तीकृत्य जीवोपि परिणमतीति जीवपुद्गलपरिणामयोरितरेतरहेतुत्वोपन्यासेपि जीवपुद्गलयोः परस्परं व्याप्यव्यापकभावाभावा जीवस्य पुद्गलपरिणामानां पुद्गलकर्मणोपि जीवपरिणामानां कर्तृकर्मत्वासिद्धौ निमित्त नैमित्तिकभावमात्रस्याप्रतिषिद्धत्वादितरेतरेतरनिमित्तमात्री भवनेनैव द्वयोरपि परिणामः । ततः करणात् - मृत्तिकया कलशस्येव स्वेन भावेन स्वस्य भावस्य करणा जीवः स्वभावस्य कर्त्ता कदाचित्स्यात् । - मृत्तिकया वसनस्येव स्वेन भावेन परभावस्य कर्तुमशक्यत्वात् पुद्गल भावानां तु कर्ता न कदाचिदपि स्यादिति निश्चयः ||८०||८१||८२|| આત્મખ્યાતિ ટીકાર્થ કારણકે - જીવ પરિણામને નિમિત્ત કરી પુદ્ગલો કર્મપણે પરિણમે છે, પુદ્ગલકર્મને નિમિત્ત કરી જીવ પણ પરિણમે છે, એમ જીવ પરિણામ ને પુદ્ગલ પરિણામના ઈતરેતર હેતુપણાનો ઉપન્યાસ છતાં જીવ-પુદ્ગલના પરસ્પર વ્યાપ્ય-વ્યાપક ભાવના અભાવને લીધે, જીવને પુદ્ગલ પરિણામોના (અને) પુદ્ગલ કર્મને પણ જીવ પરિણામોના કર્તા-કર્મપણાની અસિદ્ધિ સતે - - નિમિત્ત-નૈમિત્તિક ભાવમાત્રના અપ્રતિષિદ્ધપણાને લીધે, ઈતરેતર (અન્યોન્ય) નિમિત્તમાત્રી ભવનથી જ બન્નેયનો પરિણામ છે, તે કારણથી કૃત્તિકાથી કલશની જેમ સ્વભાવ વડે કરીને સ્વભાવના કારણને લીધે અશક્યપણાને લીધે જીવ સ્વભાવનો કર્તા કદાચિત્ હોય; - પણ મૃત્તિકાથી વસ્ત્રની જેમ સ્વભાવ વડે કરીને પરભાવ કરવાના ૫૧૩ પુદ્ગલ ભાવોનો કર્તા તો કદાચિત્ પણ ન होय, खेभ निश्चय छे. ८०, ८१, ८२ खेडबीभना निमित्त मात्र३य लवन थडी - होवापशा थडी ४ द्वयोरपि परिणामः षन्नेयनो परिशाम छे. अरश खाम छे, तेथी शुं ? ततः कारणात् ते अरशी मृत्तिकया कलशस्येव भ, स्वेन भावेन स्व-पोताना लाव वडे उरी स्वस्य भावस्य करणात् सीधे जीवः - व स्वभावस्य कर्त्ता स्वभावनी उर्त्ता कदाचित् स्यात् મૃત્તિકાથી વસન - वस्त्रनी प्रेम, भाटीथी थडांनी प्रेम, स्वेन भावेन कर्तुमशक्यत्वात् - परभावना रवाना अशस्यपशाने बीधे पुद्गलभावानां तु कर्ता कदाचिदपि स्याद् - अधायित पक्ष न होय, इति निश्चयः खेभ निश्चय छे. ॥ इति 'आत्मख्याति' आत्मभावना ||८०||८१||८२|| - - भृत्तिअथी उलशनी प्रेम, भाटीथी घडानी स्वना पोताना भावना उसने रवाने अधायित होय, परंतु मृत्तिकया वसनस्येव - स्व-पोताना भाव वडे कुरी परभावस्य युद्दगस भावोनी उर्जा तो न -
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy