SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૭૯ જીવપરિણામને, સ્વપરિણામને અને સ્વપરિણામ ફલને નહિ જાણતા પુદ્ગલ દ્રવ્યનો જીવની સાથે કર્તા કર્મભાવ શું હોય છે ? શું નથી હોતો ? તો કે - णवि परिणमदि ण गिह्णदि उप्पज्जदि ण परदव्यपज्जाये । पुग्गलदव्यं पितहा परिणमइ सएहिं भावेहिं ॥ ७९ ॥ પરદ્રવ્ય પર્યાયે ન પરિણમે, ગ્રહે ન ઉપજે ના જ રે; પુદ્ગલદ્રવ્ય પણ તે રીતે, પરિણમે સ્વક ભાવે જ રે... અજ્ઞાનથી કર્તા. ૭૯ ગાથાર્થ - તે જ પ્રકારે પુદ્ગલ દ્રવ્ય પણ પરદ્રવ્ય પર્યાયમાં નથી પરિણમતું, નથી ગ્રહતું, નથી अप, पास्व - પોતાના ભાવે પરિણમે છે. ૭૯ आत्मख्याति टीका जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाजानतः पुद्गलद्रव्यस्य सह जीवेन कर्तृकर्मभावः किं भवति किं न भवतीति चेत् - यतो - नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । पुद्गलद्रव्यमपि तथा परिणमति स्वकैर्भाविः ॥७९॥ जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाप्यजानत् पुद्गलद्रव्यं स्वयमंतव्यापकं भूत्वा परद्रव्यस्य परिणामं मृत्तिका कलशमिवा दि मध्यांतेषु व्याप्य न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च । किंतु ततः प्राप्यं विकार्यं निर्वर्त्य च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाजानतः पुद्गलद्रव्यस्य जीवेन सह न कर्तृकर्मभावः ॥७९॥ प्राप्यं विकार्यं निर्वर्त्य च व्याप्यलक्षणं स्वभावं कर्म स्वयमंतव्यापकं भूत्वा दिमध्यांतेषु व्याप्य तमेव गृह्णाति तथैव परिणमति तथैवोत्पद्यते च । आत्मभावना - जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चा जानतः पुद्गलद्रव्यस्य - જીવ પરિણામને સ્વપરિણામને અને સ્વ परिशामना इसने नहि भरता- पुछ्गल द्रव्यनो, सह जीवेन शुं होय छे ? शुं नथी होतो ? पूछो तो - पुद्गलद्रव्यमपि - मल द्रव्यपक्ष परद्रव्य पर्याये परद्रव्य पर्यायभां नावि परिणमति न गृह्णाति न उत्पद्यते नथी परिक्षमतो, नथी ग्रहतो, नथी अपठतो, तथा स्वकैः भावैः परिणमति तथा स्व- पोताना भावोथी - परिशाभोथी परिश्रमे छे. ॥ इति गाथा आत्मभावना || - तो - २ - जीवपरिणामं स्वपरिणामं स्वपरिणामफलं चाप्यजानन् - कवपरिशाभने स्वपरिशाभने अने स्वपरिशाम इसने पास नहि भशतुं खेवं पुद्गलद्रव्यं पुछ्गल द्रव्य स्वयमंतव्यापकं भूत्वा स्वयं भोते अंतर व्यापक थर्धने, परद्रव्यस्य परिणामं मृत्तिका कलशामवादिमध्यांतेषु व्याप्य - परद्रव्यना परिशामने કળશને વૃત્તિકાની જેમ आहि-मध्य-अंतमां व्याधीने, न तं गृह्णति न तथा परिणमति न तथोत्पद्यते नथी तेने गृहतु, नथी तथाप्रकारे ૫૦૭ - -
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy