SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ પુદ્ગલ કર્મફલને જાણતા જીવનો પુદ્ગલની સાથે કર્તા કર્મભાવ શું હોય છે? શું નથી હોતો? तो णवि परिणमदि ण गिलदि उप्पजदि ण परदव्वपजाये । णाणी जाणतो वि हु पुग्गलकम्मफलमणंतं ॥७८॥ પરદ્રવ્ય પર્યાયે ન પરિણમે, રહે ન ઉપજે ના જ રે; शानी ६८ पुदगल भनु, अनंत Paid छतi ४ ३... सशानथी उत्ता. ७८ ગાથાર્થ - અનંત પુદગલ કર્મફલ જાણતાં છતાં નિશ્ચયે કરીને જ્ઞાની પરદ્રવ્ય પર્યાયમાં નથી પરિણમતો, નથી રહતો, નથી ઉપજતો. ૭૮ आत्मख्याति टीका पुद्गलकर्मफलं जानतो जीवस्य सह पुद्गलेन कर्तृकर्मभावः किं भवति किं न भवतीति चेत् - नापि परिणमति न गृह्णात्युत्पद्यते न परद्रव्यपर्याये । ज्ञानी जाननपि खलु पुद्गलकर्मफलमनंतं ॥७॥ यतो - यं प्राप्यं विकार्य निर्वयं च व्याप्यलक्षणं सुखदुःखादिरूपं पुद्गलकर्मफलं कर्म जाननपि हि ज्ञानी पुद्गलद्रव्येण स्वयमंतव्यापको भूत्वा स्वयमंतल्पकेन भूत्वा - बहिःस्थ परद्रव्यस्य परिणाम दिमध्यांतेषु व्याप्य मृत्तिका कलशमिवादिमध्यांतेषु व्याप्य तद गृह्माता तथा परिणमता न तं गृह्णाति न तथा परिणमति तथोत्पद्यमानेन च क्रियमाणं न तथोत्पद्यते च । ततः प्राप्यं विकार्यं निर्वत्र्यं च व्याप्यलक्षणं परद्रव्यपरिणामं कर्माकुर्वाणस्य सुखदुःखादिरूपं पुद्गलकर्मफलं जानतोपि ज्ञानिनः पुद्गलेन सह न कर्तृकर्मभावः ॥७॥ आत्मभावना - पुद्गलकर्मफलं जानतो जीवस्य सह पुद्गलेन कर्तृकर्म भावाः किं भवति किं न भवति - Yब खने edu न पुगल साथे | भिमायछ ? | नथी धोती ? इति चेत् - ओम को पूछो तो - ज्ञानी - शानी पुद्गलकर्मफलमनंतं जानन्नपि खलु - पुदगल भइ अनंत निश्चये शने तो छti परद्रव्यपर्याये - ५२द्रव्य पर्यायमा नावि परिणमति न गृह्णति न उत्पद्यते - नथी परिसमतो, नथी महतो, नथी ७५४तो. ॥ इति गाया आत्मभावना ||७८|| सुखदुःखादिरूपं पुद्गलकर्मफलं कर्म जानन्नपि हि ज्ञानी - सुप: ३५ पुगबध o ad di निश्चये १२ने शान, न तं गृह्णाति न तथा परिणमति न तथोत्पद्यते च - नथीतने महतो, नथी तथा परिमती अने तथा 12.6५०४तो. छते पुदगल भ? प्राप्यं विकार्य निर्वर्त्य च व्याप्यलक्षणं - प्राय विधार्थ भने निर्वय એવું વ્યાપ્ય લક્ષણવાળું. તે પુદગલ દ્રવ્યથી ક્રિયમાણ - કરાઈ રહ્યું છે. કેવા પગલદ્રવ્યથી કેવી રીતે કરાઈ રહ્યું છે? स्वयमंतव्यापकेन भूत्वादिमध्यांतेषु व्याप्य - स्वयं - पो तर व्या५ - हरमा व्याप थाह-मध्य-संतां व्यापान, तं गृह्णाता तथा परिणमता तथोत्पद्यमानेत् च - तेने - पुल बने प्रता, तथा परिक्षमता भने તથા પ્રકારે ઉપજતા એવા પુદ્ગલદ્રવ્યથી. આમ આવી રીતે અંતર વ્યાપક થઈ પુદ્ગલ દ્રવ્યથી કરાઈ રહેલા પુદ્ગલ ५०४
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy