SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ ध्यारे मा sal- प्रवृत्तिनी निवृत्ति ? तो 3 - जइया इमेण जीवेण अप्पणो आसवाण य तहेव । ज्ञादं होदि विसेसंतरं तु तइया ण बंधो से ॥७१॥ પણ જ્યારે આ જીવને, આત્માનો આગ્નવનો ય રે; વિશેષાંતર જ્ઞાત જ હોય છે, ત્યારે બંધ તેને નો'ય રે... અજ્ઞાનથી કર્તા. ૭૧ ગાથાર્થ - જ્યારે આ જીવને આત્મા અને આસવનો વિશેષાંતર (તફાવત) જ્ઞાત હોય છે, ત્યારે તેને બંધ નથી હોતો. ૭૧ ___ आत्मख्याति टीका - कदास्याः कर्तृकर्मप्रवृत्तेर्निवृतिरिति चेत् - यदानेन जीवेनात्मनः आसवाणं च तथैव । ज्ञातं भवति विशेषांतरं तु तदा न बंधस्तस्य ॥७१॥ इह खलु स्वभावमात्रं वस्तु, स्वस्य भवनं तु स्वभावः, शु स्वभावः, ज्ञानस्य वद् भवनं यत्तु क्रोधदेर्भवनं तन्न क्रोधादेरपि भवनं तन्न ज्ञानस्यापि भवनं यतो यथा ज्ञानभवने ज्ञानं भवद्विभाव्यते यतो क्रोधादिभवने क्रोधादयो भवंतो विभाव्यते न तथा क्रोधादिरपि । न तथा ज्ञानमपि । तेन ज्ञानस्य भवनं खल्वात्मा, क्रोधादेर्भवनं क्रोधादिः । अथ - इत्यात्मनः क्रोधादीनां च न खल्वेकवस्तुत्वं । इत्येवमात्मात्मानवयो विशेषदर्शनेन यदा भेदं जानाति तदास्यानादिरप्यज्ञानजा कर्तृकर्मप्रवृत्ति निवर्तते, तन्निवृत्तावज्ञाननिमित्तं पुद्गलद्रव्यकर्मबंधोपि निवर्तते । तथा सति ज्ञानमात्रादेव बंधनिरोधः सिद्धयेत् ॥७१॥ आत्मभावना - कदास्याः कर्तृकर्मप्रवृत्ते निवृतिः - स्यारे भात प्रवृत्तिनी निवृत्ति? इति चेत् - अभक पूछो तो यदा तु - प्रपा ग्यारे अनेन जीवेन - माथी आत्मनः आमावणां च तथैव - मामानी भने मालपोन विशेषांतरं ज्ञातं भवति - विशेषांतर शातीय छ, तदा न तस्य बंधः - त्यारे नथी. || इति गाथा आत्मभावना ||७१।। निश्चये शन स्वभावमात्र वस्तु , स्वस्य भवनं तु स्वभावः - अने खन-पोतार्नु भवनो - परिभy - ते स्वभाव छ. तेन -तथी शने ज्ञानस्य भवनं खल्वात्मा - शननुभवन निश्ये जरीने आत्मा छ, क्रोधादेर्भवनं क्रोधादि - पार्नुि भवन पाहिजे. अथ - ४वे - ज्ञानस्य यद् भवनं - शानन भवन, तन्न क्रोधादेरपि भवनं - ते अधार्नुि पर भवन नथी. शुं थी ? यतो - १२९ यथा ज्ञानभवने ज्ञानं भवद् विभाव्यते - हेम शान भवनमा शनतुं विभावायछ - य छ, न तथा क्रोधादिरपि - ते पाहि ५ नथी विभावातुं - तुं, यत्तु क्रोधादेर्भवनं - मने हे पाहिलवन, तन्न ज्ञानस्यापि भवनं - शानद् ५ लवन नथी. शुं १२थी ? यतो - १२९ क्रोधादि भवने क्रोधादयो भवंतो विभाव्यते - पालिवनमा पाहिलता-होdi विभावाय छ - ४ाय छ, न तथा ज्ञानमपि - तेम शान ५१ नथी विभावातुं - ४ातुं. इति - भेटमा भाटे आत्मनः क्रोधादीनां च न खल्वेकवस्तुत्वं - आत्मानुं भने पार्नु ५२५२ ! निश्चये शने में स्तुप नथी. इत्येवम् - मेवा १३ म आत्मा आत्मानवयोर्विशेषदर्शनेन यदा भेदं जानाति - मात्मा आत्मा भने मनो विशेष निधी ग्यारे मे से छ, तदा - त्यारे अस्यानादिरप्यज्ञानजा कर्तृकर्मप्रवृत्ति निवर्तते - मानी - मामामानी मनाहि ५ माननी - अशानन्य अभ प्रवृत्ति निवत छ - पाछी पणे छ, तन्निवृत्तौ - तनी निवृत्ति थये, अज्ञाननिमित्तं - मशाननु मित्त - १२६ छ मेवो ४०
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy