SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ કર્તાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા-૬૯-૭૦ यथायमात्मा तथा तादात्म्यसिद्धसंबंधयोरात्मज्ञानयो संयोगसिद्धसंबंधयोरप्यात्मक्रोधाद्या सक्योः रविशेषाद् स्वयमज्ञानेन विशेषमजानन् भेदमपश्य - यावद् भेदं न पश्यति नविशंकमात्मतया ज्ञाने वर्तते तावदशंकमात्मतया क्रोधादौ वर्तते, तत्र वर्तमानश्च तत्र वर्तमानश्च ज्ञानक्रियायाः स्वभावभूतत्वेना - क्रोधादिक्रियाणांपरभावभूतत्वात् प्रतिषिद्धत्वा - प्रतिषिद्धत्वेपि स्वभावभूतत्वाध्यासात् जानाति क्रुध्यति रज्यते मुह्यति चेति । तदत्र योयमात्मा यत्तु स्वयमज्ञानभवने ज्ञानभवनव्याप्रियमानत्वेभ्यो मिनट ज्ञानभवनमात्रसहजोदासीनावस्थात्यागेन - क्रियमाणत्वेनांतरुत्प्लवमा , व्याप्रियमाणः प्रतिभाति प्रतिभाति क्रोधादि स कर्ता, तत्कर्म, एवमियमनादिरज्ञानजा कर्तृकर्मप्रवृत्तिः । एवमस्यात्मनः स्वयमज्ञानात्कर्तृकर्मभावेन क्रोधादिषु वर्तमानस्य च लोधाश्चैित्तिरूपं. परिणामनिमित्तमात्रीकृत्य स्वयमेव परिणाममाणं पौद्गलिकं कर्म संचयमुपयाति । एवं जीवपुद्गलयोः परस्परावगाहलक्षणसंबंधात्मा बंधः सिद्ध्येत् । स चानात्मकैकसंतानत्वेन निरस्तेतरेतराश्रयदोषः कर्तृकर्मप्रवृत्तिनमित्तस्याज्ञानस्य निमित्तं ।।६९।।७०।। छ, छ भने भो छ. तदत्र - तेथी अत्रे योयमात्मा -मात्मा स्वयमज्ञानभवने - स्वयं - पो मशान भवनमा व्याप्रियमाणः - प्रतिभाति - व्याप्रियभार - प्रवत्ता रहेको प्रतिमास छ, स कर्ता - sul. 3वीरा मशान भवनमा व्याप्रियभार ? ज्ञान भवनमात्रसहजोदासीनावस्थात्यागेन - आन लवन मात्र स४ GEसीन अवस्थाना त्या शन. यत्तु - अने है, ज्ञानभवनव्याप्रियमाणत्वेभ्यो भिन्नं - शानभवन व्याप्रियभार पामोथी - पात ५६ २६॥५॥ोथी - प्रवर्तमानपामोथी भिन्न - टु वु क्रियमाणत्वेनांतकत्प्लवमानं - यिभाप - 315 २६५ अंतरमा समान - 6 ] - तुं - प्रतिभाति क्रोधादि - पाहि प्रतिमासे छ, तत्कर्म - छ. एवमियमनादिरज्ञानजा कर्तृकर्मप्रवृत्तिः - भा अनाहि मशाननी प्रवृत्ति छ. एवम् - अभ अस्यत्मनः - सामात्माने स्वयम् ज्ञानात् - स्वयं जानने की कर्तृकर्मभावेन क्रोधादिषु वर्तमानस्य - अभिभावी पाहिमा वर्तमानने - पत्ता २७ तमेव क्रोधादिवृत्तिरूपं - परिणामनिमित्तमात्रीकृत्य - ते ४ पाहित्ति ३५ परिक्षामने निमित्त मात्र रीने स्वयमेव परिणममानं -स्वयमेव परिणामी २j, परिधभतुं पौद्गलिककर्मसंचयमुपयाति -पौगर्भिसंयय पामेछ. एवं जीवपुद्गलयोः - अभ७ भने पुगबनी परस्परावगाहलक्षणसंबंधात्मा बंधः सिद्धयेत् - ५२२५२ अqous are संबंधात्म ५ सिद्ध थाय, स च . अने ते अनेकात्मकैकसंतानत्वेन निरस्तेतरेतराश्रयदोषः - अनेमा में સંતાનપણાએ કરીને જેણે ઈતરેતરાશ્રય દોષ - અન્યોન્યાશ્રય દોષ નિરસ્ત કર્યો છે એવો રૃર્મપ્રવૃત્તિનિમિત્તી अज्ञानस्य निमित्तं - प्रवृत्तिनुनिमित्त अवाशाननु निमित्त छ. ।। इति 'आत्मख्याति' आत्मभावना ।।६९।०७०।। ૪૫૫
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy