SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ હવે નિશ્ચય સ્તુતિ કહે છે. તેમાં પ્રથમ શેય-શાયકના સંકર દોષના પરિહારથી - जो इंदिये जिणित्ता णाणसहावाधियं मुणदि आदं । तं खलु जिदिदियं ते भणंति जे णिच्छिदा साहू ॥३१॥ ઈદ્રિય જીતી જાણે આત્મ જે રે, શાન સ્વભાવ અધિક; તેને જિતેંદ્રિય તે કહે રે, સાઘુઓ જે નિશ્ચિત ... રે આત્મન્ ! વંદો સમયસાર. ૩૧ ગાથાર્થ : જે ઈદ્રિયોને જીતીને શાન સ્વભાવથી અધિક એવા આત્માને જાણે છે, તેને જ નિશ્ચય કરીને જિતેંદ્રિય તેઓ કહે છે, કે જે સાધુઓ નિશ્ચિત (નિશ્ચયવંત) છે. ૩૧ आत्मख्याति टीका अथ निश्चयस्तुतिमाह, तत्र ज्ञेयज्ञायकसंकरदोषपरिहारेण तावत् - यः इंद्रियाणि जित्वा ज्ञानस्वभावाधिकं जानात्यामानं । तं खलु जितेंद्रियं ते भणंति ये निश्चिताः साधवः ॥३१॥ यः खलु निरवधिबंधपर्यायवशेन प्रत्यस्तमितसमस्तस्वपरविभागानि निर्मलभेदाभ्यासकौशलोपलब्धांतः स्फुटातिसूक्ष्मचित्स्वभावावष्टंभबलेन, शरीरपरिणामापन्नानि द्रव्येद्रियाणि प्रतिविशिष्टस्वस्वविषयव्यवसायितया खंडशः आकर्षति प्रतीयमानाखंडैकचिच्छक्तितया भावेंद्रियाणि ग्राह्यग्राहकलक्षणसंबंधप्रत्यासत्तिवशेन सह संविदा परस्परमेकीभूतानिव चिच्छक्तेः स्वयमेवानुभूयमानासंगतया भावेंद्रियावगृह्यमाणान् स्पर्शादीनिंद्रियार्थांश्च सर्वथा स्वतः पृथक्करणेन विजित्योपरतसमस्तज्ञेयज्ञायकसंकरदोषत्वेनैकत्वे टंकोत्कीर्णं विश्वस्याप्यस्योपरि तरता प्रत्यक्षोद्योतितया नित्यमेवांतःप्रकाशमानेनानपायिना स्वतःसिद्धेन परमार्थसता भगवता ज्ञानस्वभावेन सर्वेभ्यो द्रव्यांतरेभ्यः परमार्थतोतिरिक्तमात्मानं संचेतयते स खलु जितेंद्रियो जिन इत्येका निश्चयस्तुतिः ।।३२।। आत्मभावना - अथ निश्चयस्तुतिमाह - वेनिश्चय स्तुति छ - तत्र - तेभा ज्ञेयज्ञायकसंकरदोषपरिहारेण तावत् - शेयसं.२-संमिश्र५९॥ ३५ - सेगमे५॥ ३५ोपना परिहारथी - परित्यागथी प्रथमती - यः इंद्रियाणि जित्वा .* द्रियाने तीन ज्ञानस्वभावाधिकं आत्मानं जानाति - शान स्वभावेरी , अघि मात्माने छ, तं खलु जितेंद्रियं -तने ५२५२ 1 तिद्रिय ते भणंति -तेमीछे, ये निश्चिताः साधवः - भागवत साधुसी छे. ॥ इति गाथा आत्मभावना ॥३१॥ यः खलु - ५२५२ ! निश्चये शन, द्रव्येद्रियाणि भावेंद्रियाणि भावेंद्रियावगृह्यमाणान् स्पर्शादीनिंद्रियार्थांश्च विजित्य - દ્રશેંદ્રિયોને, ભાવેંદ્રિયોને અને ભારેંદ્રિયોથી અવગ્રહાઈ રહેલા આદિ ઈદ્રિયાર્થોને - ઈદ્રિય વિષયોને વિજિત કરીનેसर्वथा विशेष जरी तीन, एकत्वे टंकोत्कीर्ण - पम - मोडी अने ज्ञानस्वभावेन - शानस्वमारी, सर्वेभ्यो द्रव्यांतरेभ्यः परमर्थतोतिरिक्तम् - सर्व द्रव्यांतरोथी - अन्य द्रव्योधी ५२भार्थथा भRid - मलिशायि - अपि तरी आवत, आत्मानं संचेतयते - मेवा मामाने संयत छ - संवह छ - सभ्य अनुभव छ, स खलु - ५३५२ ! निश्चयेश जितेंद्रियो जिनः - द्रिय नि, दियो saeी छ मेवा लिन, इत्येका निश्चयस्तुति - मनवय - स्तुतिछे. आमासा सूत्रामायनो पूर्वापर संबध छे. 3वी शती बने ? सर्वथा स्वतः पृथक्करणेन - सर्वथा - सर्व रे संपूर्ण स्थी-पोताथी-मामाथी २१ 43, पृथ५ - म - भिन्न २१ - ४२पापा 43. 34 विधानथी ती बने ? (१) शरीरपरिणामापन्नानि द्रव्येन्द्रियाणि . शरीर परिक्षामापन - NN२ परिक्षामने पामेली द्रव्यद्रियो या निरवधिबंधपर्यायवशेन प्रत्यस्तमितस्वपरविभागानि - ज्या निरव बंध पर्याय वशे शव५२ विभाग प्रत्यस्तमित छ - अत्यंत मस्त पाभी गयेर छ, ५॥15 गयेर छे तने. 143 das ? चित्स्वभावावष्टंभबलेन - यित् - स्वभावन अवमयी - आधार - मोयना सामर्थथी. वो छ यिद स्वभाव ? अंतःस्फुटातिसूक्ष्मः - अंत: सुट - अंतरभा खुट-12 मति ૨૭૦
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy