SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ ત્યારે કેટલો કાળ આ અપ્રતિબુદ્ધ હોય છે ? તે પ્રકાશો कम्मे णोकम्मल य अहमिदि अहकं च कम्म णोकम्मं । यथा जा एसा खलु बुद्धी अप्पडिबुद्धो हवदि ताव ॥ १९॥ કર્મે નોકર્મે હું એહવી રે, ને કર્મ નોકર્મ હું જ; એવી આ બુદ્ધિ જ્યાં લગી રે, ત્યાં લગી હોય અબૂઝ... રે આત્મન્ ! વંદો સમયસાર ૧૯ ગાથાર્થ : કર્મમાં અને નોકર્મમાં ‘હું' એવી અને હું કર્મ-નોકર્મ એવી જે ખરેખર ! આ બુદ્ધિ જ્યાં લગી હોય છે, ત્યાં લગી અપ્રતિબુદ્ઘ હોય છે. ૧૯ आत्मख्याति टीका तर्हि कियतं कालमयमप्रतिबुद्धो भवतीत्यभिधीयतां - स्पर्शरसगंधवर्णादिभावेषु पृथुबुध्नोदराकारपरिणतपुद्गलस्कंधेषु - कर्मणि नोकर्मणि चाहमित्यहं च कर्म नोकर्म । यावदेषा खलु बुद्धिरप्रतिबुद्धो भवति तावत् ॥ १९॥ घटोयमिति घटे च स्पर्शरसगंधवर्णादिभाषाः पृथुबुध्नोदराद्याकारपरिणतपुद्गलस्कंधा श्चामी इति वस्त्वभेदेनानुभूतिः । तथा कर्मणि मोहादिष्वंतरंगेषु नोकर्मणि शरीरादिषु बहिरंगेषु चात्मतिरस्कारिषु पुद्गलेपरिणामे - वहमित्या त्मनि च कर्म मोहादयोंतरंगा नोकर्म शरीरादयो बहिरंगा श्चा - त्मतिरस्कारिणाः पुद्गलपरिणामा अमी इति वस्त्वभेदेन यावंतं कालमनुभूति स्तावंतंकालमात्मा भवत्यप्रतिबुद्धः ॥१९॥ - आत्मभावना - खात्मा डेटलो आज अप्रतिषुद्ध होय छे ते उडाखो - तर्हि कियंतं कालमयमप्रतिबुद्धो भवतीत्यभिधीयतां - त्यारे खा कर्मणि नोकर्मणि चाहमिति अहं च कर्म नोकर्म - मां ने नोर्भमां हुं खेवी अने हुंर्भ - नोर्थ जेवी यावद् एषा खलु बुद्धि-खा परेजर ! निश्चये रीने बुद्धि भ्यां लगी होय छे, तावद् अप्रतिबुद्धो भवति - त्यां सगी प्रतिबुद्ध होय छे ।। इति गाथा आत्मभावना ||१९|| ૨૨૪ यथा - ठेभ, दृष्टांत, स्पर्शरसगंधवर्णादिभावेषु - स्पर्श-रस-गंध- वर्णाहि भावोभां पृथुबुध्नोदराद्याकारपरिणतपुद्गलस्कंधेषु पृथु - विशाण होणा बुद्धनोहर - अ पेटवाणा आहि खारे परिशत पुछ्गल संघोभां घटोय मिति - ख घट - घडो छे खेवी, घटे च - अने घटभां स्पर्शरसगंधवर्णादिभावाः - स्पर्श-रस-गंध-वर्णाहि भावो, पृथुबुध्नोदराद्याकार परिणत - पुद्गलस्कंधाश्चामी अने पृथु-बुध्नोहर (होगा अंडा पेटवाणा) आहि खाडारे परिक्षत या युद्दगल संधी, इति वस्त्वभेदेनानुभूतिः खेवी वस्तु खमेध्थी अनुभूति छे : तथा - तेम, धाष्टति (वैधर्म्यथी), कर्मणि नोकर्मणि च अहमिति भां जने नोर्मभां हुं खेवी, आत्मानि च कर्म नोकर्म इति - अने खात्मामा दुर्भ अने नोर्म खेवी, वस्त्वभेदेन यावंतं कालमनुभूतिः वस्तुखमेध्थी भेटलो अज अनुभूति होय छे, तावंतं कालमात्मा भवत्यप्रतिबुद्धः - तेटलो अज खात्मा अप्रतिबुद्ध होय छे वा अर्भमां ने देवा नोऽर्भभां अहंषुद्धि ? कर्मणि मोहादिष्वंतरंगेषु नोकर्मणि शरीरादिषु बहिरंगेषु चात्मतिरस्कारिषु पुद्गलपरिणामेषु - अर्मभां - મોહાદિ અંતરંગ અને નોકર્મમાં - શરીરાદિ બહિરંગ એવા આત્મતિરસ્કારી - આત્માનો તિરસ્કાર કરનારા પુદ્ગલ परिशाभोभां देवं छे अर्भ ? देवु छे नोर्भ ? कर्ममोहादयोंऽतरंगा नोकर्मशरीरादयो बहिरंगाश्चात्मतिरस्कारिणः
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy