SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुचय भाग - २, श्लोक, ४८-४९, जैनदर्शन ४६५ નથી.) ટીકામાં થોડી જુદી રીતે આ વાતને રજુ કરી છે તે જોઈએ જે શબ્દ પ્રતિપક્ષવાળો નથી, તે શબ્દ વ્યુત્પત્તિસિદ્ધ શબ્દનો કે શુદ્ધપદનો નિષેધ કરતો નથી. જેમ “અખરવિષાણ' શબ્દમાં “ખરવિષાણ” સ્વરૂપ સામાસિક(સંયુક્ત)પદનો નિષેધ છે. અહીં વ્યુત્પત્તિસિદ્ધ શબ્દ હોવા છતાં પણ શુદ્ધપદનો અભાવ હોવાથી “અખરવિષાણ' શબ્દનો વિપક્ષ '२विषा।' मस्तित्व थरावतो नथी. तम०४ 'अडित्थ' २०४मा 'डित्थ' शुद्ध हो। छतi ५५ व्युत्पत्तिसिद्धशनी समाप डोपाथी (अर्थात् 'डित्थ' श६ व्युत्पत्ति यौ1ि5 श६ नथी. परंतु २००६ डोवाथी) उत्थ'नो विपक्ष मेवो 'उत्थ' पार्थ पनी म मस्तित्व ५२वतो नथी. परंतु 'अजीव' मा निषेधवायि श०६ यौगि तथा शुद्ध मे। 'जीव' २०४नी निषेध ४३ छ. माथी तनो प्रतिपक्षी ७१ अवश्य હોવો જ જોઈએ. __तथा स्वशरीरे स्वसंवेदनप्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतोदृष्टानुमानेन साध्यते । यथा परशरीरेऽप्यस्त्यात्मा, इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात्, यथा स्वशरीरे । दृश्येते च परशरीर इष्टानिष्टयोः प्रवृत्तिनिवृत्ती, तस्मात्तत्सात्मकं आत्माभावे तयोरभावात्, यथा घटे इति । एतेन यदुक्तं "न सामान्यतोदृष्टानुमानादप्यात्मसिद्धिः" इत्यादि, तदप्यपास्तं द्रष्टव्यम् ९ । तथा नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव, निषेधशब्दत्वात् । यथा नास्त्यत्र घट इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र-इह यस्य निषेधः क्रियते तत्क्वचिदस्त्येव, यथा घटादिकम् । निषिध्यते च भवता “नास्ति जीवः” वचनात् । तस्मादस्त्येवासौ । यञ्च सर्वथा नास्ति, तस्य निषेधोऽपि न दृश्यते, यथा पञ्चभूतातिरिक्तषष्ठभूतस्येति । नन्चसतोऽपि खरविषाणादेनिषेधदर्शनादनैकान्तिकोऽयं हेतुरिति चेत् ? न, इह यत्किमपि वस्तु निषिध्यते, तस्यान्यत्र सत एव विवक्षितस्थाने संयोग-१-समवाय-२सामान्य-३-विशेष-४-लक्षण चतुष्टयमेव निषिध्यते, न तु सर्वथा तदभावः प्रतिपाद्यते । यथा नास्ति गृहे देवदत्त इत्यादिषु गृहे देवत्तादीनां सतामेव संयोगमात्रं निषिध्यते, न तु तेषां सर्वथैवास्तित्वमपाक्रियते । तथा नास्ति खरविषाणमित्यादिषु खरविषाणादीनां सतामेव समवायमात्रं निराक्रियते । तथा नास्त्यन्यश्चन्द्रमा इत्यादिषु विद्यमानस्यैव चन्दमसोऽन्यचन्द्रनिषेधाचन्द्रसामान्यमानं निषिध्यते, न तु सर्वथा चन्द्राभावः
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy