SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुछय भाग - १, श्लोक-३४, सांख्यदर्शन २६७ व्याख्या केचित्सांख्या निर्गत ईश्वरो येभ्यस्ते निरीधराः, केवलाध्यात्मैकमानिनः, केचिदीश्वरदेवताः-ईश्वरो देवता येषां ते तथा, तेषां सर्वेषामपि निरीधराणां सेधराणां चोभयेषामपि तत्त्वानां पञ्चविंशतिः स्यात् । सांख्यमते किल दुःखत्रयाभिहतस्य पुरुषस्य तदुपघातहेतुस्तत्त्वजिज्ञासोत्पद्यते । आध्यात्मिकमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम् । अत्राध्यात्मिकं द्विविधं, शारीरं मानसं च । तत्र वातपित्तश्लेष्मणां वैषम्यनिमित्तं यदुःखमात्मानं देहमधिकृत्य ज्वरातीसारादि समुत्पद्यते तच्छारीरम्, मानसं च कामक्रोधलोभमोहेर्ष्याविषयादर्शननिबन्धनम्, सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा, आधिभौतिकमाधिदैविकं चेति । तत्राधिभौतिकं मानुषपशुपक्षिमृगसरीसृपस्थावरनिमित्तं, आधिदैविकं यक्षराक्षसग्रहाद्यावेशहेतुकम् । अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्तिनाभिहतस्य प्राणिनस्तत्त्वानां जिज्ञासा भवति दुःखविघाताय । तत्त्वानि च पञ्चविंशतिर्भवन्ति ।।३४।।। ટીકાનો ભાવાનુવાદઃ 2403 सiज्यो श्वरने मानता नथी. मात्र में अध्यात्मने माने छ. (निर्गत ईश्वरो येभ्यस्ते निरीश्वराः-सा व्युत्पत्तिथी निरीश्वर श६ बन्यो छे.) वानी भाशय मे 2015 सभ्यो ઈશ્વરને દેવતા માનતા નથી. ઈશ્વર સૃષ્ટિનું સર્જન કરતા નથી. કેટલાક સાંખ્યો ઈશ્વરને દેવતા માને છે, તે સેશ્વરવાદિ કહેવાય છે. તે સેશ્વરવાદિ અને નિરીશ્વરવાદિ બંને પણ સાંખ્યોના તત્ત્વોની સંખ્યા પચ્ચીસ (૨૫) છે. સામતમાં (મનાય છે કે, ત્રણ પ્રકારના દુઃખોથી પીડાતા પુરુષને તે દુ:ખોના વિઘાતના કારણરૂપ તત્ત્વ-જિજ્ઞાસા ઉત્પન્ન થાય છે. તે દુઃખના ત્રણ પ્રકાર मा प्रभारी छे. (१) माध्यामि हुम, (२) मावि हु:५ माने (3) माघमौnिs दु:५. माध्यात्मि हु: ५२नु छ. (१) शारी२ि७, (२) मानसि.७. dwi वात-पित्त-नी વિષમતાથી આત્માને શરીરને આશ્રયિને તાવ, અતિસાર આદિ જે દુ:ખ ઉત્પન્ન થાય છે, તે શારીરિકદુઃખ કહેવાય છે. A दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ । सांख्य कारिका || कि पुनस्तद्दुःखत्रयम् ? तदाह - आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम् । तत्र प्रथमं द्विविधं शारीरं मानसं च । तत्र शारीरं वातपित्तश्लेणणां देहधातूनां वैषम्यात् यद् दुःखमात्मानं देहगधिकृत्य ज्वरातीसारादि प्रवर्तते । मानसं प्रियवियोगादप्रियसंयोगाञ्च द्विविधम् । एतदा ध्यात्मिक दुःखमभिहितम् । आधिभौतिकं तु भूतान्यधिकृत्य यत्प्रवर्तते मानुपपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं तु दिवमधिकृत्य यत्प्रवर्तते शीतोष्णवातवर्णादिकम् । एवमेतैत्रिभिर्दुःखैरभिहतस्यासुरिसगोत्रस्य व्राह्मणस्य जिज्ञासा समुत्पन्ना । સાંખ્ય કારિકા માઠર વૃત્તિઓ
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy