SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुच्चय भाग - १, श्लोक - १७, १८, १९, नैयायिक दर्शन त्रिविधविभागेन विवक्षितं, न स्वभावादिकमिति प्रथमं व्याख्यानम् । अपरे त्वेवं सूत्रं व्याचक्षते । तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति, त्रिभेदमनुमानम् । के पुनर्भेदा इत्याहपूर्ववदित्यादि, पूर्वशब्देनान्वयो व्यपदिश्यते, व्यतिरेकात्प्रागवसीयमानत्वात् पूर्वोऽन्वयः, स एवास्ति यस्य तत्पूर्ववत्केवलान्वय्यनुमानम् १ । शेषो व्यतिरेकः, स एवास्ति यस्य तच्छेषवत्, केवलव्यतिरेकि च २ । सामान्येनान्वयव्यतिरेकयोः साधनाङ्ग योर्यद्दृष्टं तत्सामान्यतोदृष्टमन्वयव्यतिरेकि चेति ३ अथवा त्रिविधमिति त्रिरूपम् । कानि त्रीणि रूपाणीत्याह पूर्ववदित्यादि, पूर्वमुपादीयमानत्वात्पूर्वः पक्षः सोऽस्यास्तीति पूर्ववत्पक्ष - धर्मत्वम् । शेष उपयुक्तादन्यत्वात्साधर्म्यदृष्टान्तः सोऽस्त्यत्रेति शेषवत्सपक्षे सत्त्वम् । सामान्यतोदृष्टमिति विपक्षे सर्वत्रासत्त्वं तृतीयं रूपम् । चशब्दात्प्रत्यक्षागमाविरुद्धत्वासत्प्रतिपक्षत्वरूपद्वयं च । एवं च पञ्चरूपलिङ्गालम्बनं यत्तत्पूर्वकं तदन्वयव्यतिरेक्यनुमानम् । विपक्षासत्त्वसपक्षसत्त्वयोरन्यतररुपस्यानभिसंबन्धात्तु चतूरुपलिङ्गालम्बनं केवलान्वपि केवलव्यतिरेकि चानुमानम् । ટીકાનો ભાવાનુવાદ : शंडा : सूत्रमां 'पूर्ववत्' साहि त्रा नाम गावी हीधा छे पछी... 'त्रिविधं 'नुं ग्रहए। निरर्थङ छे. सभाधान : 'त्रिविधं' नुं ग्रहए। निरर्थ नथी. अराडे 'त्रिविधं' यह अनुमानना પ્રકા૨ને સૂચવવા માટે છે. १६६ પૂર્વવદિ ત્રણપ્રકારનું ગ્રહણ સ્વભાવાદિવિષયના પ્રતિષેધદ્વારા પૂર્વવત્દિવિષયને જણાવવા માટે છે. (એટલે કે) પૂર્વવદિ ત્રણવિભાગ (પ્રકા૨) વડે અનુમાનની વિવક્ષા કરી છે. પણ સ્વભાવ, હેતુ, કાર્યરૂપ દ્વારોથી નહીં. આ રીતે સૂત્રની આ પ્રથમ વ્યાખ્યા થઈ. પણ બીજાલોકો સૂત્રની વ્યાખ્યા આ પ્રમાણે કહે છે. તપૂર્વક એટલે પ્રત્યક્ષપૂર્વક અનુમાનના ત્રણ ભેદ છે. અનુમાનના તે ભેદો કયા છે ? (૧) पूर्ववत्, (२) शेषवत्, (3) सामान्यतोदृष्ट. અહીં પૂર્વશબ્દ વડે અન્વયનો વ્યપદેશ કરાય છે, કારણ કે તે વ્યતિરેકથી પૂર્વે જણાય છે. अर्थात् व्यतिरेऽथी पूर्वे ४तो अन्वय छे. साथी पूर्वोऽन्वयः, स एवास्ति यस्य तत्पूर्ववत्-पूर्वे અન્વય છે જેનો તે તત્પૂર્વવત્. અર્થાત્ કેવલાન્વયી અનુમાન છે. અર્થાત્ જે અનુમાનમાં માત્ર अन्वयव्याप्ति भजे छे, ते ठेवलान्वयी अनुमान हेवाय छे. शेषो व्यतिरेकः स एवास्ति यस्य तच्छेषवत्. अर्थात् शेष भेटले व्यतिरेऽछे भेनो ते तत्शेषवत् अर्थात् देवसव्यतिरेडी अनुमान १ विपक्षे मनागपि यन्न दष्टं, इति प्रत्यन्तरेऽधिकं दरीदृश्यते ।
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy