SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुश्चय भाग - १, श्लोक - ८, बोद्धदर्शन केशोण्डुकज्ञानवत् । अर्थप्रापकत्वं च प्रवर्तकत्वेन व्यापि, अप्रवर्तकस्यार्थाप्रापकत्वात् । तद्वदेव प्रवर्तकत्वमपि विषयोपदर्शकत्वेन व्यानशे । न हि ज्ञानं हस्ते गृहीत्वा पुरुषं प्रवर्तयति, स्वविषयं तूपदर्शयत्प्रवर्तकमुच्यते प्रापकं चेति । स्वविषयोपदर्शकत्वव्यतिरेकेण नान्यत्प्रापकत्वम् । तञ्च शक्तिरूपम् । उक्तं च “प्रापणशक्तिः प्रामाण्यं तदेव च प्रापकत्वम्" [ ] इति । स्वविषयोपदर्शके च प्रत्यक्षानुमान एव, न ज्ञानान्तरम् । अतस्ते एव लक्षणाई, तयोश्च द्वयोरप्यवि संवादकत्वमस्ति लक्षणम् । प्रत्यक्षेण ह्यर्थक्रियासाधकं वस्तु दृष्टतयावगतं सत्प्रदर्शितं भवति, अनुमानेन तु दृष्टलिङ्गाव्यभिचारितयाध्यवसितं सत्प्रदर्शितं भवतीत्यनयोः स्वविषयदर्शकत्वमेव प्रापकत्वम् । यद्यपि च प्रत्यक्षस्य क्षणो ग्राह्यः, स च निवृत्तत्वान्न प्राप्यते, तथापि तत्संतानोऽध्यवसेयः, प्रवृत्तौ प्राप्यत इति । संतानविषयं प्रदर्शितार्थप्रापकत्वमध्यक्षस्य प्रामाण्यम् । अनुमानस्य तु लिङ्गदर्शनेन विकल्प्यः स्वाकारो ग्राह्यो, न बाह्योऽर्थः । प्राप्यस्तु बाह्यः स्वाकाराभेदेनाध्यवसित इति । तद्विषयमस्यापि प्रदर्शितार्थप्रापकत्वं प्रामाण्यम् । तदुक्तम्-“न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते” इति(B) । प्राप्यमाणं च वस्तु नियतदेशकालाकारं प्राप्यत इति तथाभूतवस्तुप्रदर्शकयोः प्रत्यक्षानुमानयोरेव प्रामाण्यं, न ज्ञानान्तरस्य । तेन ધર્મતાનેરાભ્ય=ક્ષણિકત=સંસ્કૃતત્વ=પ્રતીત્યસમુત્પન્નત્વ સામ્રવત્વ અનાસ્ત્રવત્વ સંક્લેશ=વ્યવદાનત્વ= निरोध=सं=निala. ધર્મોનું વર્ગીકરણ તે ધર્મોના અસ્તિત્વમાં વૈભાષિકને વિશ્વાસ છે. આથી વૈભાષિકોની ‘સર્વાસ્તિવાદિ' સંજ્ઞા સાર્થક છે. વૈભાષિકોના મતે આ નાનાત્મક જગત વસ્તુત: સત્ય છે. અને તેની સ્વતંત્રસત્તાનો અનુભવ આપણને આપણા પ્રત્યક્ષજ્ઞાન દ્વારા પ્રતિક્ષણમાં થાય છે. ચક્ષુ-ઇન્દ્રિયદ્વારા આપણે ઘટને દેખીએ છીએ, દેખીને “આ ઘટ છે' એમ જાણી શકીએ છીએ. તેનો પાણી લાવવામાં ઉપયોગ પણ કરી શકીએ છીએ. ઇત્યાદિ આપણે પ્રત્યક્ષ અનુભવી શકીએ છીએ. આથી “અર્થકારિતા' હોવાથી તે ઘટ યથાર્થ છે. અને તે યથાર્થતાનું જ્ઞાન આપણને ઇન્દ્રિયોદ્વારા પ્રત્યક્ષસ્વરૂપે થાય છે. આથી જગતની સ્વતંત્રસત્તા પ્રત્યક્ષગમ્ય છે, આ વેભાષિકોનું મુખ્યતથ્ય છે. मा ४ २ छ. (१) मा (428 १३५) भने (२) माभ्यन्तर (सुप-६: ३५). ભૂત તથા ચિત્ત. આ બંને પ્રકારના જગતની સત્તા સ્વતંત્ર અર્થાત્ પરસ્પરનિરપેક્ષ છે. ४गतनी भूलभूतवस्तुमा(धा) विमा भाषिोभे रे. ४२॥ छ. (4) विषयागत (4) વિષયગત. (A) “तथा च प्रत्यक्ष प्रतिभासमानं नियतमर्थं दर्शयति । अनुमानं च लिङ्गसम्बद्धं नियतमर्थं दर्शयति । अत एते नियतस्यार्थस्य प्रदर्शके । तेन ते प्रमाणे । नान्यद्विज्ञानग्” [न्यायवि० टी० पृ० ११] (B) उद्धृतमिदम् - तत्त्वोप० पृ०-२९ ।।
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy