SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रमाणपरिच्छेदः । २८१ चित्रादौ स्थाप्यते यच्चभिमतमतये शून्यमर्थन तुल्या. कार वाऽऽकारहीनं तदिह ननु मतं स्थापनाख्यं द्वितीयं । द्वेधाप्येतच्च यावत्कथिकमथ भवेदित्वरं स्थापनेन्द्रः शक्राकारेण तुल्योपरचितप्रतिमा स्थापिताश्चान्यथाऽपि ॥ ४३ ॥ हेतुर्निक्षिप्यते यः स तु जिनसमये द्रव्यनामा तृतीयः । ___ कार्यों भावोऽत्रभूतो भवतु भवतु वाऽनागतो नाग्रहोत्र। द्रव्येन्द्रो भूतशकोऽभिमत इह तथा भाविशनोऽपि साधु प्राधान्येऽपि स स्यादथ तदनुपयोगेऽपि संयोजितीऽसौ ॥४४॥ मावो भावेऽभिषिक्तोऽनुपचरितनया स्वस्वरूपे चतुर्थो भावेन्द्रश्शक्रमावो भवति सुरपतिर्मुख्य एवार्थकारी। नामादीनां त्रयाणामपि प्रतिनियतास्सन्ति केचिद्विशेषा . भावाभावविशेषे भवति ननु ततो भिन्नताऽन्योन्य मेषाम् ॥ ४५ ॥ भावात्वातिक्रमो नो यत इह निखिले वस्तुपर्यायभावो . नामादाविन्द्रशब्दे कथित इह भवेन्केवले सर्वबोधः। .... किन्तु प्रत्येकबोधः प्रकरणप्रभृतेर्जायते तेन सेवे . भावाङ्गत्वाश्च नान्या भवति परमसौ भावप्राधान्यमेषु ॥ ४६ ॥ एतच्चोक्तं विभिन्नार्थगतमननयाऽभिन्नवस्तुस्वरूपेऽ प्यस्त्वेवैषां प्रवृत्तिः सकलमपि निजैर्वस्तुनामादिभिर्यत् । भावव्याप्तैर्विशिष्टं समधिगतमयं स्याच सिद्धान्तवादः सर्वेषामेव तेषां प्रतिविषयमतस्वस्वनीतिप्रकाशः ॥ ४७ ॥ योज्या एते नयैस्स्युनियमितगतये सिद्धसेनस्य पक्ष नामाद्याश्चन्द्रयस्स्युस्त्वनुमतिविषया द्रव्यनीतेन भाषः । मावः पर्यायनीतेरनुमतिपदवीं याति नामादिकी नो ... द्वौ मेदौ द्रव्यनीतेः ऋजुप्रमृतिनया पर्ववार्थस्य मान्या ४८॥
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy