________________
१. प्राणपरिषदः। आहार्यारोपरूपोऽक्षियरपतनयैः कल्पितो यस्तु वर्कः
शहामात्रव्यवसवनफलकतया न प्रमाण स्वतः सः। युक्तं नैतन्मतं यत् नियममतिक्यैवाहत्तोऽयं प्रमाण
तर्को न्यायाधभीष्टोऽपि भवति फलवान्संशयोच्छवकत्वात् ॥ १९ ॥ हेतोस्साध्यस्य बोधो नियममतिभवत्सोऽनुमानं प्रमाणं
द्वेधा स्वार्थ परार्थ प्रथममिह मतं लिङ्गयोधात्समुत्थं । व्याप्तिस्मृस्थाऽपि जन्यं न तु भवति परामर्शचोयोन हेतु
यस्माको पक्षधर्मत्वमपि गमकतार मतं साधनस्य ॥२०॥
पित्रो मण्यतोऽत्रानुमिति समुदयोऽपक्षधर्मात्युतस्यः
ब्रामण्येव दृष्ट इत्थं नभसि शचिमतिर्जामते नीरचन्द्रात् । हेतुज्ञानाश्रयत्वात्कचिदथ नियमोपस्करत्वात्कचित्र
मानं पक्षस्य साध्यानुमिविगतमको युज्यते व्याप्तितोऽपि ॥२१॥
अन्तर्याप्त्या च पक्षे नियममतिबलात्पक्षभानप्रति
नों युक्ता व्याप्तिमेदोन विषयनियत किन्वभीष्टः स्वतः सत्तः। त्रैलक्षण्यादिनँव परमतप्रचितलक्षणं साधनस्य । किन्त्वेकं साध्यभाके भवनमपरथाऽभाव इत्येव जैनम् ॥ २२ ॥
पूर्व या प्रतीतं न च परमितितो वाषितं वावभीष्ट
साध्यं ज्ञेयं तयाः तमियममविकलापेक्षया धर्मरूपम्।. तद्वान्धर्मी च साध्यं स्वनुमितिसमयापेक्षया धमिसिद्धिः
स्यान्माना विकल्पादथ बहुभयतो दर्शिता पात्रः युकिः ॥ २३ ॥
हेतोः पक्षस्य यत्स्यावचनानिह भवत्यार्यानुमान
नोदाइत्यादिवाचा फरमतगदितो युज्यतेष्ट प्रयोगः। बादीन्मन्दादिबुद्धीन्परमिह तुः समाभित्य न्यायायोगे पाके बुदिवाक्यान्यपि जिनसमय सम्मतान्येक स्त्र ॥२४॥