SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः शब्दोऽयं शाल एवायमिति च तदनु स्यादवायस्स एव. किश्चित्कालस्थितत्वाद् दृढतम उदितो धारणाख्यश्चतुर्थः । धाद्याऽविच्युतिः सा स्मृतिरपि च परा मध्यमा वासनाऽन्या एवं सिद्धान्तगत्या मतिरिह विबुधैर्भाविनीया चतुर्षा ॥ ७ ॥ एवं सिद्धान्तमान्यं श्रुतमपि गदितं त्वक्षरानक्षराथै मैदैमिमं कथञ्चिन्मनुअमितमिदं द्रव्यतो भावतश्च । एवं प्रत्यक्षतायां श्रुतमतिमजना स्यात्परोक्षेऽपि तेन ज्ञाने नाधिक्यशङ्का प्रभवति बुधगा पञ्चभेदात्परोक्षे ॥ ८॥ आत्मव्यापारमात्रप्रभवमनुमतं मुख्यमस्पष्टमिन स्पष्टं तच्च द्विमेदं विकलसकलनायोगतस्तत्र चायम् । द्वेधा स्यादादिमो योऽवधिरिति प्रथितोऽशेषरूप्येकबोधः पोढा ज्ञेयोऽनुगामिप्रभृतिनिजमिदाभाजनो मानविद्भिः ॥९॥ अन्त्यो पोधो मनापर्यव इति प्रथितः स्वान्तपर्यायमात्र प्राही साक्षात्सचिन्ताविषयमनुमया वेत्ति नो तं. तु साक्षात् । द्वौ मेदौ तस्य चोक्तौ ऋजुविपुलमती यस्य मेयो विशेषः . स्वल्पः पूर्वस्स मान्यस्तदधिकविषयो भावनीयो द्वितीयः ॥ १० ॥ यो द्रव्यं पर्यवश्वाखिलमपि विषयं वेत्ति साक्षात्स पूर्णो बोधो क्षेयो जिनानां भवति च सकलो नास्य मेदप्रमेदौ । तद्वान् स्यात्केवली यो भवति कवल ग् नान्यथौदारिकस्य देहस्य स्यात्स्थितियद्विवसनमननं युक्त्यपेतं न मान्यम् ॥ ११ ॥ स्थामाव्यात्केवलं तत्सकलविषयकं स्वावृतेरेव नाशात् नेदं योगोत्यधर्मात्प्रभवति मनसाऽगोचरे भावसार्थे । किन्तु स्वाशेषकर्मावरणविगमतो जायमानस्य चास्य स्वग्रावेऽशेषभावे किमपि विषयतारोधकं यत्र चास्ति ॥ १२ ॥
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy