SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ बेनतकमाया। विषयत्वं च निक्षेपेषु न साक्षात् किन्तु स्वप्रयोज्यव्यापारप्रयोज्यज्ञानविषयत्वद्वारव तदिदं विषयत्वमुद्देश्यत्वाख्यविषयत्वमुच्यते, तत्रापि मुख्यमद्देश्यं ज्ञानमेव तद्विषयत्वाभिःक्षेपेद्देश्यत्वमिति, व्यापारे तु कुतिसाध्ये विधेयत्वाख्यविषयत्वं तम साध्पताशब्देनापि गीयत इति तो व्यापारानुकूलत्वप्रतीतो तुल्यवित्तिवेद्यतया व्यापारेऽपि कृतिसाध्यत्वम्प्रतीयत एक, अथवा कर्तृप्रत्ययस्थले आख्यातास्य कृतेर्धात्वर्थविशेष्यतया मानं कर्मप्रत्ययस्थले तु आख्यातार्थस्य कृतेः धात्वर्थविशेपणतयाभानं धात्वर्थस्य तु विषयत्वलक्षणकर्मत्वेऽन्वयः तस्य च प्रथमान्तनामार्थ ऽन्वय इति भवत्युक्तवाक्यं कृतिसाध्यत्वलक्षणकर्तव्यत्वप्रकारकनिरूपणविशेष्य. कज्ञानजनिकेतिप्रतिज्ञास्वरूपमित्यर्थः । निक्षेपसामान्यलक्षणमुपदर्शयति ! पृ. ३५ पं. ९ प्रकरणादिवशेनेति-अत्र शब्दार्थरचनाविशेषा इत्येतावन्मानं लक्षणं, निक्षेपा इति लक्ष्यम् निःक्षिप्यन्ते अर्थविशेषस्वरूपबोधकतया स्वरूपबोधकतथा स्थाप्यन्ते विरच्यन्ते इति भावव्युत्पत्या शब्दाथरचनाविशेषस्यैव निःक्षपत्वावगतेः, यथा च प्रमीयते प्रकर्षण वस्तु निर्गीयते इति भावव्युस्पच्या स्वपरव्यवसितिलक्षणप्रमारूपफलं प्रमाण करणव्युत्पत्या तु स्वपरव्यवसितिकरणं प्रमाणं, नीयन्ते प्राप्यन्त इति नयाः प्राप्तिश्च वस्त्वंशावधारणरूपेव फलं करणव्युत्पच्या च प्रापका नयाः, ताशावधारणजनकप्रमातृतात्पर्यविशेषास्तदाकलिताश्शब्दविशेषोपचारानयाः, अनन्तधर्मात्मकरस्तुनिर्णस्य प्रमाणेनैव जातत्वपि परस्परविरुद्धानां धर्माणामेकर्मिणि समावेशासम्भवाद्धर्भधर्मिभावनिवन्धनतादात्म्यमप्यकत्र वस्तुनि दुर्घटमितिशङ्काशङ्कसमुद्धरणाय विरोधमञ्जकाबच्छेदकभेदावमतये भवति तत्र नयापेक्षा अन्यथाऽनन्तधर्मात्मकवस्तुनि निर्णीते तदेकदेशरूपाणां तत्तद्धर्माणां नयविषयाणामपि निर्णीतत्वादफलमेव नयकल्पनं प्रसज्येत, तथाऽनुयोगद्वारतया शब्दार्थरचनाविशेषलक्षणा निक्षेपा अपि साफल्यमशन्ति व्याख्ययग्रन्थान्तर्गतमङ्गलादिपदानाममङ्गलादिलक्षणमङ्गलाद्यात्मकविशेष्यवस्तुस्वरूपविशेषनिर्णयस्य निःक्षेपादेव भावात् यथाहि मैन्धवपदस्य लवणेऽश्वे च शक्तियुत्पादिताऽस्ति तत्र सैन्धयमानयेन्युक्तौ भोनमप्रकरणसहकाराल्लषणरूपार्थगतिः, यात्राप्रकरणसहकारादश्वविशेषरूपाथेगतिर्भवति यदि कत्र कोशेन शक्तिर्युत्पादितैव न भवेत् , प्रकरणादयोऽपि किं कुर्युः सन्ति भोजनोपयोगिनो बहनो पात्रोपयोगिवति अप्रतिपतिरेव सवो वाक्याद्भवेत् बहुना मत्ये विप
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy