SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ व्यनिषारात् । २० । तदेतत्सकलं सपूर्वपदं समाधानं मनसि निधाय सिशन्तवादी प्राह । न गौण इति । योऽयं नेदः स नास्ति । गौणलदणाऽनावात् । तलक्षणं चेत्थमाचदते । =॥ अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च ॥ विपरीतो गौणोऽर्थः । सति मुख्य धी: कथं गौणे = | २१ । तस्माइर्मधर्मिणोः सम्बन्धने मुख्यः समवायः । समवाये च समवायत्वानिसम्बन्धे गौण इत्ययं दो नानात्वं नास्तीति जावार्थः । २२ । किं च योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात्समवायसाधनमनोरथः स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथं । २३ । इह तन्तुषु पट इत्यादेर्व्यवहारस्याऽलौकिकत्वात्पांशुलपादानामपि इह पटे तन्तबश्त्येवं प्रतीतिदर्शनात् । इह नूतले घटान्नाव इत्यत्रापि स دان marne । २। माटे आ सघनु पूर्वपदसहित समाधान मनमां धारीने सितिवादी (आचार्यमहाराज) कहे जे के गौण एवो जे आ नेद ते नयी, केमके तेमां गौणनुं लक्षण नथी; तेनुं लक्षण तो नीचे प्रमाणे कहे जे 'व्यनिचार विनानो, अविकल, असाधारण, अने अंतरंग ते . 'मुख्य' , अने तेथी उलटां लक्षणवालो पदार्थ ते 'गौण' , माटे मुख्य होते ते गौणमां बुद्धि शीरीते थाय?' । २१। तेथी करीने धर्मधर्मीना संबंधमां समवाय मुख्य बे, अने समवायमां समवायपणाना संबंधमा ‘गौण' ले एवी आ जूदाइ नथी, एवो नावार्थ डे.।। वत्नी आ तंतुउमा वस्त्र डे, इत्यादिक प्रतीतिश्री समवायना साधननो जे आ मनोरथ डे, ते तो नपुंसकथी संताननी उत्पत्तिना मनोरथर्नु अनुकरण करे ; । २३ । केमके आ तंतुमां वस्त्र ने, इत्यादिक व्यवहार तो लोकप्रसिइ नथी पण आ वस्त्रमा तंतु डे, एवीरीतनी खातरी तो गांबमोआनने पण देखायेती ; अने वली तेथी तो 'आ पृथ्वीतलपर धमानो अनात डे' एवी रीतना वाक्यमां पण समवायनो प्रसंग यशे!
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy