SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३ पृथिवीत्वानिसम्बन्धनिबन्धनं समवायो मुख्यस्तत्र त्वतला दिप्रत्ययानिव्यंग्यस्य संगृहीतसकतावान्तरजातिलक्षणव्यक्तिनेदस्य सामान्यस्योन्नवात् । १६ । इह तु समवायस्यैकत्वेन व्यक्तिनेदाऽनावे जातेरनुद्द्तत्वामीणोऽयं युप्मत्परिकल्पित श्हे तिप्रत्ययसाध्यः समवायत्वानिसम्बन्धस्तत्साध्यश्च समवाय इति । १७ । तदेतन्न विपश्चिच्चतश्चमत्कारकारणं । यतोत्रापि जातिरुनवन्ती केन निरुध्येत । १७ । व्यक्तेरनेदेनेतिच्चेन्न । तत्तदवच्छेदकवशात्तन्नेदोपपत्तौ व्यक्तिनेदकल्पनाया उर्निवारत्वादन्यो हि घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिनेद इति । १ए । तत्सि-शै सिह एव जात्युनत्रस्तस्मादन्यत्रापि मुख्य एव समवायः । इहप्रत्ययस्योनयत्राप्य णरूप समवाय मुख्य डे, केमके तेमां ' त्व' अन 'तला दिक' प्रत्ययथी जणाता, अने ग्रहण करेल डे सवली बीजी जातिना लदएनो व्यक्तिनेद जेणे एवा सामान्यनी उत्पत्ति । १६ । अने अहीं तो समवायना एकपणावमे व्यक्तिनेद न होते ते जातिनी उत्पत्ति न अवाथी आ तमोए कल्पेलो 'अहीं' एवी प्रतीतिथी सघाय तेवो समवाय जे. । १७ । (हवे ते वादीने उत्तर आपे लेके ) तारुं ते कहेQ कं विज्ञानना मनने चमत्कार करनारूं नथी; केमके तेमां पण उत्पन्न थती माति कोनाथी अटकावाय तेम डे ?। १७ । जो कहीश के व्यक्तिना अन्नेदें करीने, तो ते पण युक्त नथी ; केमके ते ते अवच्छेदकना वशथी तेना नेदनी प्राप्तिमां व्यक्तिनेदनी कल्पना निवाराय तेवी नथी, अने तेथी घटसमवाय जूदो डे, पटसमवाय जूदो डे, अने तेथी समबायनो पण व्यक्तिनेद प्रगटन डे; । १ए। अने ते सि६ होते ते, नातिनी उत्पत्ति सिझ थइ, अने तेथी बीजी जगोए पण समवाय मुख्यज डे, केमके 'अहीं' एवी प्रतीति तो व्यनिचार विना बन्ने जगोए
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy