SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ बन्नेदादिति । १० । अथ कथं समवायस्य न झाने प्रतिनानं । यतस्तस्येहेतिप्रत्ययः सावधानं साधनं । इहप्रत्ययश्चाऽनुन्नवसिझ एव । इह तन्तुषु पट इहात्मनि छानमिह घटे रूपादय इति प्रती तेरुपलंनात् । अस्य च प्रत्ययस्य केवलधर्माधर्म्यनालम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तशेतुरिति पराशङ्कामनिसन्धाय पुनराह । ११ । (श्हेदमित्यस्ति मतिश्चवृत्ताविति । इहेदमितिरिहेदमिति ) आश्रयाश्रयित्नावहेतुक इह प्रत्ययो वृत्तावप्यस्ति समवायसंबन्धेऽपि विद्यते । चशब्दोऽपिशब्दार्थस्तस्य च व्यवहितसम्बन्धस्तथैव च व्याख्यातं । १२॥ इदमत्र हृदयं । यथा त्वन्मते पृथिवीत्वानिबन्धात्प्टथिवी तत्र एथिवीत्वं पृथिव्या एव स्वरूपमस्तित्वाख्यं । नाऽपरं वस्त्वन्तरं । तेन स्व दोष नथी, एम जो कहीश तो (ते समवायने) अनित्यपणानी प्राप्ति जे; केमके दरेक वस्तुनना स्वनावमां नेद ले. । १० । समवायचं झानमां केम प्रतिनासन नथी? केमके तेनी 'अहीं' एवी प्रतीतिरूप खातरीवालुं साधन , अने 'अहीं' ए प्रतीत तो अनुन्नवसिज जे, केमके ‘ा तंतुनमां वस्त्र, आ आत्मामां ज्ञान, आ घमामां रूपादिक' एवी रीतनी प्रतीति प्राप्त थाय डे, अने आ प्रतीतिने मात्र धर्मधर्मीनुं अनालंबनपणुं होवाथी तेना हेतुरूप समवाय नामनो जूदो पदार्थ डे, एवी रीतनी वादी तरफनी शंका करी ने फरीने (आचार्यमहाराज) कहे .। ११ । 'अहीं आ' एवीरीतनी आश्रय आश्रयीनावना हेतुवाली प्रतीति तो समवायसंबंधमां पण जे. अहीं 'च' शब्द 'अपि' शब्दना अर्थवालो डे, अने तेनो संबंध प्रसिझ ने, अने तेमज व्याख्यान करेलु . ।१२। नावार्थ ए डे के, (हेवादी !) तारा मतमां पृथ्वीपणाना संबंधथी पृथ्वी जे; तेमां पृथ्वीपणुं, ए पृथ्वीमुंज अस्तिपणानामनुं स्वरूप में, पण ते कंई दी वस्तु नथी, अने
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy