SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कास्ति । ज्ञानविषयतया न प्रतिन्नासते । ५ । यथा किल शिलाशकलयुगलस्य मिथोऽनुसन्धायकं रातादिश्व्यं तस्मात्पृथक् तृतीयतया प्रतिन्नासते । नैवमत्र समवायस्याऽपि प्रतिनानं । किं तु योरेव धर्मम्मिणोः । इतिशपथप्रत्यायनीयोऽयं समवाय इति नावार्थः । ६ । किंचायं तेन वादिना एको नित्यः सर्वव्यापकोऽमूर्तश्च परिकल्प्यते । ततो यथा घटाश्रिताः पाकजरूपादयो धर्माः समवायसंबन्धेन समवेतास्तथा किं न पटेऽपि । तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात् । ७ । यथाऽकाश एको नित्यो व्यापकः अमूर्तश्च सन् सर्वैः सम्बन्धिनिर्युगपदविशेषेण संबध्यते तथा किं नायमपीति । । विनश्यदेकवस्तुसमवायाऽनावे च समस्तवस्तुसमवायाऽनावः प्रसज्यते । ए । तत्तदवच्छेदकन्नेदान्नायं दोष इतिचेदेवमनित्यत्वापत्तिः । प्रतिवस्तुस्वन्ना nanananana समवाय, एवी रीतनी त्रण वस्तुन हानथी जणाती नथी. ।। जेम पत्थरना बे ककमाने परस्पर सांधनारी राल आदिक वस्तु तेथी जूदी त्रीजी तरिके देखाय डे, तेम अहीं समवाय देखातो नथी ; पण फक्त धर्म अने धर्मी ए बेन देखाय , माटे आ समवाय सोगनथी प्रतीति कराववानेवो ने, एवो नावार्थ जाणवो. । ६। वली ते वादीए आ समवायने, एक, नित्य, सर्वव्यापक अने अमूर्त मानेलो डे, तेथी जेम घटना पाकथी निपजेला रूपादिक जे धर्मो समवायसंबंधवमे जोमाया , तेम तेने एकपणा नित्यपणा अने व्यापकपणावमे सर्व जगोए तुल्यता होवाथी वस्त्रमा ते केम जोमाया नथी?। ७। जेम आकाश, एक, नित्य, व्यापक अने अमूर्त होतो थको सर्व संबंधिसाथे एकीवेलाए फेरफार विना संबंध राखे डे, तेम आ पण केम न राखे। । नष्ट थती एवी एक वस्तुना समवायनो अन्नाव होते उते, सर्व वस्तुनना समवायनो अन्नाव थाय . । ए। तेने तेने जूदा पामवाना नेदथी ते
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy