SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्तिः । ५६ । द्वितीयपक्षे तु सङ्कल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किञ्चिद्दषणमुत्पश्यामः । नियतदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रतिपत्तेः । ५७ । किंच तस्य सर्वगतत्वेऽङ्गीक्रियमाणेऽशुचिषु निरन्तरसन्तमसेषु नरकादिस्थलेप्वपि तस्य वृत्तिः प्रसज्यते । तथा चाऽनिष्टापत्तिः । ५८ । अथ युष्मत्पक्षेऽपि यदा ज्ञानाशात्मना सर्वजगत्रयं व्याप्नोतीत्युच्यते तदाऽशुचिरसास्वादादीनामप्युपलम्भसम्भावनान्नरकादिदुःखस्वरूपसंवेदनाऽात्मकतयादुःखाऽनुभवप्रसङ्गाचाऽनिष्टापत्तिस्तुल्यैवेति चेत् । तदेतदुपपत्तिभिः प्रतिकर्तुमशक्तस्य धूलिभिरिवावकरणम् । ५९ । यतो ज्ञानमप्राप्यकारि स्वस्थलस्थमेव विषयं परिच्छिनत्ति । न पुनस्तत्र गत्वा । तत्कुतो भवदुपालम्भः समीचीनः । ६० । तार्ह भवतोऽप्यशुचिज्ञानमात्रेण तद्रसास्वा समाप्ति नही थाय. । १६ । अने संकल्पमात्रथी कार्यकरवारूप बीजा पक्षमां तो तेना अमुक भागमा रहेवापणामां पण अमोने कंई दूषण देखातुं नथी ; केमके अमुक भागमा रहेनारा सामान्यदेवो पण संकल्पमात्रथीन ते ते कार्य निपजावी शके छे. । १७ । वळी तेनुं सर्वगतपणुं स्वीकारवार्थी अशुचिमां अने हमेशां अंधकारवाळा नरकादिकस्थानोमां पण तेनो निवास थाय छे ; अने तेथी अनीष्टनी प्राप्ति थाय छे. । ५८ । तमारा पक्षमा पण ज्यारे तमो एम कहोछो के, ज्ञानरूपे त्रणे जगतोमा ते व्यापे छे, त्यारे अशुचि रसना स्वादादिकनी पण प्राप्तिना संभवथी अने नरकादिक दुःखना स्वरूपना भोगववावडे दुःखना अनुभवना प्रसंगथी अनीष्टनी प्राप्ति तुल्यज छे, एम जो कहीश, तो योग्यतावडे उपाय लेवाने अशक्त थवाथी सामी धूळ उडाडवासर छे । ५९ । केमके, ज्ञान तो अप्राप्यकारि छे, तेथी पोतानी जगोएज रडं थकुं ज्ञेयने जाणे छे ; पण त्यां जइने नही; माटे तारो ठपको योग्य शानो ? । ६० ।
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy