SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५५ तथा सर्वगतत्वमपि तस्य नोपपन्नं । तद्धि शरीरात्मना ज्ञानात्मना वा स्यात् । ११ । प्रथमपक्षे तदीयेनैव देहेन जगत्रयस्य व्याप्तत्वादितरनिमैयपदार्थानामाश्रयानवकाशः । द्वितीयपक्षे तु सिद्धसाध्यतास्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्रयक्रोडीकरणाभ्युपगमात् ॥१२॥ यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोधः । तत्र हि शरीरात्मना सर्वगतत्वमुक्तं “ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतः पाणिरुतविश्वतःपादित्यादिश्रुतेः " । ५३ । यच्चोक्तं तस्य प्रतिनियतदेशवर्त्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावन्निर्माणानुपपत्तिरिति । तत्रेदं पृच्छ्यते । ५४ । स जगत्रयं निर्मिमाणस्तक्षादिवत्साक्षाद्देहव्यापारेण निर्मिममीते । यदि वा सङ्कल्पमात्रेण । ९५ । आद्ये पक्षे एकस्यैव भूभूधरादेविधाने अक्षोदीयसः कालक्षेपस्य सम्भवाद्वंहीयसाऽप्यनेहसा न परिसमा रीररूपे छे ? के ज्ञानरूपे छे ? । ५१ । पेहेला पक्षमां तेनाज शरीरवडे त्रणे जगतो व्यापेलां होवाथी बीजा बनाववाना पदार्थोने रहेवानी जगो नही मळे ; अने सर्व अतिशयवाळा ज्ञानरूपे ईश्वरनुं त्रणे जगतमां व्यापकपणुं स्वीकारवाथी बीजा पक्षमां तो अमोने पण कबुलात छे. । ५२ । पण तेथी तो तमोए मानेला वेदसाथे विरोध आवशे, केमके तेमां तो शरीररूपे सर्वगतपणुं कह्युं छे. ' जगत्रूप आंखवाळो, जगत्रूप मुखवाळो, जगत्रूप हाथवाळो, अने जगत्रूप पगवाळो इत्यादि वेदनी श्रुति छे. ' । ५३ । वळी तमोए कह्युं के ते ईश्वर जो एकज जगोए रहे, तो जूदी जूदी जगोए रहेला त्रणे जगतोना पदार्थोंने ते योग्यरीते बनावी शके नही ; तो तेमाटे अमो तमोने पूछीए छीए के ' । ५४ । ते णे जगत्ने बनावतो थको सुतार आदिकनीपेठे साक्षात् शरीरव्यापारवडे बनावे छे ? के संकल्पमात्रथी ? । ५५ । पेहेला पक्षमां एकज ईश्वरने पृथ्वी पर्वतादिक रचवामां घणा काळक्षेपना संभवथी, घणे काळे पण
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy