SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४१२ जगत्ने स्थापन कर्यु ले. ते जगतनो नार करवाने, विसंवादरहित वचनवाला एवा हे त्रणे जगतोनुं रक्षण करनारा प्रनु! आपज समर्थ बो तेथी आपना प्रते कृतार्थबुश्विाला पुरुषोए सेवा करवा मांझी ठे. ।। दं प्रत्यदोपलन्यमानं जगदिश्वमुपचाराज जगी जनः । हतपरैर्हता अधमा ये परे तीर्थान्तरीया हतपरे तैर्मायाकारै रिवैन्डजालिकैरिव शांवरीयप्रयोगनिपुणे रिवेति यावत् । अन्धतमसे निविमा. न्धकारे हा इति खेदे विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । २ । अन्धं करोतीत्यन्धयति । अन्धयतीत्यन्धं । तच्च तत्तमश्वेत्यन्धतमसं " समवान्धात्तमस " इत्यत्प्रत्ययस्तस्मिन्नन्धतमसे । कथंनूतेऽन्धतमस इति व्यान्धकारव्यवच्छेदार्थमाह । ३ । तत्वाऽतत्वव्यतिकरकराले । तत्वं चाऽतत्वं च तत्वातत्वे तयोर्व्यतिकरो व्यतिकीपता स्वन्नावविनिमयस्तत्वाऽतत्वव्यतिकरस्तेनकराले नयंकरे। यत्रान्धतमसे तत्वेऽतत्वान्निनिवेशोऽतत्त्वे च तत्त्वानिनिवेश इत्येवं रूपों व्य । १ । इदं एटले प्रत्यक्ष देखातुं एवं आ जगत, नपचारथी जगत्मां रहेतो जनसमूह. हत एटले अधम एवा जे तीर्थातरीन, तेन जाणे इंजालना प्रयोगमां निपुण एवा इंजानिको होय नही, तेम तेनए आ जगत्ने, हा इति खेदे, निबिग अंधकारमा विशेषे करीने पामेलु . । । अंध करे ते अंधयति कहेवाय. अंधयति ते अंध कहेवाय ; अने अंध एवं जे तमः, ते अंधतमसं कहेवाय. “समवांधा त्तमस" ए सूत्रवमे अत् प्रत्यय थयो जे. एवा अंधतमस्ने विषे. हवे ते अंधतमस् केवु ? एम कहीने ऽव्य अंधकारना व्यवच्छेदमाटे कहे ३. । ३ । तत्व अने अतत्वना वनावनो ने फेरफार, तेवमे करीने नयंकर. अर्थात् जे अंधतमस्मां, तत्वमां अतत्वनो अनिनिवेश अने
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy