SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ १११ बहुवचनमात्रेण न खल्वहंकार विकारः स्तोतरि प्रन्नौ शङ्कनीयः। प्रत्युत निरनिमानताप्रासादोपरिपताकारोप एवाऽवधारणीय इति काव्यार्थः । एप्वेकत्रिंशतिवृत्तेषूपनातिच्छन्दः ॥ । ए । एवं विप्रतारकैः परतीथिकैामोहमये तमसि निमज्जितस्य जगतोऽज्युध्धरणेऽव्यनिचा रिवचनतासाध्येनाऽन्ययोगव्यवच्छेदेन नगवत एव सामर्थ्य दर्शयन् तउपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति । दं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे । जगन्मायाकारैरिव हतपरैर्दा विनिहितम् ॥ तदुपर्तुं शक्तो नियतमविसंवा दिवचन स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥३॥ अधम तथा इंजालिकसरखा अन्यदर्शनीनए तत्व अने अतत्वना फेरफारथी नयंकर एवा निबिमअंधकारमां, हा इति खेदे, आ चवे ने के, आ जगतमां मारासरखा घणा मंदबुध्धिवाला स्तुतिकरनारान ; एवीरीते बहुवचनवमे करीने स्तुतिकरनारा आचार्यमहाराजप्रते खरेखर अहंकारना विकारनी शंका करवी नही; परंतु उलटो निरनिमानपणारूपी मेहेलपरपताकारोपज जाणवो. एवीरीते एकत्रीसमा काव्यनो अर्थ जाणवो. या एकत्रीसे काव्योमा उपजातिबंद डे. ।ए। एवीरीते ठगारा एवा अन्यदर्शनीवमे मोहमय अंधकारमां मुबेला एवा जगतनो नध्वार करवामां, अव्यनिचारिवचनपणायें करीने साधीशकाय एवा अन्ययोगना व्यवच्छेदे करीने, प्रन्नुमुंज समर्थपणुं देखामताथका, तेमनी सेवामां जोमेन डे मन जेनए, एवा पुरुषोना उचितपणानी चतुराश्ने प्रतिपादन करे ले.
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy