SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३४५ rrrrrrrrrrrrrrrrrrrrrrrrrrri गुणनावे पर्यायार्थिकप्राधान्ये तु न गुणानामन्नेदवृत्तिः सम्नवति । समकानमेकत्र नानागुणानामसम्नवात् ।।ए। सम्नवे वा तदाश्रयस्य तावहा लेदप्रसङ्गात् । नानागुणानां सम्बन्धिन आत्मरूपस्य च निनत्वात् आत्मरूपाउनेदे तेषां नेदस्य विरोधात् । स्वाश्रयस्यार्थस्यापि नानात्वादन्यथा नानागुणाश्रयत्वस्य विरोधात् । सम्बन्धस्य च सम्बधिनेदेन नेददर्शनान्नानासम्बन्धिनिरेकत्रैकसम्बन्धाऽघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतस्वरूपस्याऽनेकत्वात् अनेकैरुपकारिनिः क्रियमाणस्योपकारस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं नेदात्तदानेदे निन्नार्थगुणानामपि गुणिदेशाऽन्नेदप्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गिन्नेदात्तदनेदे संसर्गिनेदविरोधात् ! शब्दस्य प्रतिविषयं नानात्वात्सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानाभेकशब्दवाच्यतापत्तेः । Arrrrrrrroran नपणुं होते ते गुणोनी अन्नेदवृत्ति संनवती नथी, केमके एकीवेलाए एकन पदार्थमा विविधप्रकारना गुणोनो असंनव होय . । ४ए । अथवा जो संनव होय, तो तेना आश्रयने त्यांसुधि नेदनो प्रसंग थशे, वली नाना प्रकाराना गुणोनुं संबंधि एवं आत्मस्वरूप निन्न थवाथी, आत्मस्वरूपना अन्नेदमां ते गुणोना नेदनो विरोध आवशे; वत्नी सं. बंधिना नेदे करीने संबंधनो नेद देखावाथी, नानाप्रकारना संबंधिनसाथे एक भगोए एक संबंध घटी शकशे नही ; वली तेवमे कराता चोकसस्वरूपवाला नपकारने अनेकपणुं थवाथी अनेक उपकारीबमे कराता नपकारने विरोध आवशे; वली दरेक गुणप्रते गुणिदेशनो नेद थवाश्री, तेना अनेदमा निन्नार्थगुणोने पण गुणिदेशना अनेदनो प्रसंग थशे; वली संसर्गने दरेकसंसर्गीप्रते नेद थवाश्री, तेना अन्नेदमां संसर्गीना नेदनो विरोध आवशे; वली दरेक विषयप्रते शब्दने विविधप्रकारपणुं श्रवाथी, सर्व गुणोनुं एकशब्दवाच्यपणुं थवामां सर्व
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy