________________
ध्वगन्नावः कथंचितादात्म्यतण: सम्बन्धोऽस्तित्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाऽनेदवृत्तिः । ४४ । य एवचोपकारोऽस्तित्वेन खानुरक्तत्वकरणं स एव शरैरपि गुणै रित्युपकारेणाऽनेदवृतिः ।। य एव गुणिनः संबन्धी देशः क्षेत्रलकणोऽस्तिवस्य स एवान्यगुणानामिति गुणिदेशेनाऽन्नेदवृत्तिः । ४६ । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषवर्माणामिति संसर्गेणाऽनेदवृत्तिः । अविष्वग्नावेऽ, नेदः प्रधान नेदो गौणः । संसर्गे तु नेदः प्रधानमन्नेदो गौण इति विशेषः । ४ । य एव चास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषाऽनन्तधर्मात्मकत्यापीति शब्देनाउनेदवृत्तिः-11 । पर्यायाधिकनय गुण नावे व्याधिकनयप्राधान्या उपयो । व्यायिक
सेमन अस्तिपणानो अनिन्नन्नावरूप कथंचित् तादात्म्यत्तदाणवालो ने संबंध में, तेन बीना विशेषोनो डे, एवीरीते संबंधवमे अनेदवृत्ति जे. । १४ । अस्तिपणामे करीने पोतामां अनुरक्त करवारूप जे नपकार , तेज बीजा गुणोवझे पण डे, एवीरीते नपकारें करीने अनेदवृत्ति . । ३५। वली गुणीनो संबंधी देवन्नकणवालो अस्तिपणानो ने देश में, तेज अन्यगुणोनो बे, एवीरीते गुण देशवमे अनेदवृत्ति जे. । ४६ । वन। जे एकवस्तुरूपे अस्तिपणानो संसर्ग डे, तेज बीना शेषधर्मोनो डे, एवीरीते संसर्गवमे अन्नेदवृत्ति ; तेमां अ. निन्नन्नावमां अनेद प्रधान ने, अने नेद गौण ने, अने संसर्गमां नेद प्रधान ने, अने अन्नेद गौण जे, एटलुं विशेष . । ४ । वत्ती अस्ति एवो जे शब्द अस्तिपणाना धर्मवान्नी वस्तुनो वाचक डे, तेन बीजा अनंतधर्मात्मकनो पण , एवीरीते शब्दवमे अनेदवृत्ति ले. ।। पर्यायाधिकनयगुणनावमां इत्यार्थिक नयना प्रधानपणाथी अन्नेदवृत्ति थाय ने, अने व्यार्थिकगुणनावमा पर्यायार्थिक प्रधा