SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ध्वगन्नावः कथंचितादात्म्यतण: सम्बन्धोऽस्तित्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाऽनेदवृत्तिः । ४४ । य एवचोपकारोऽस्तित्वेन खानुरक्तत्वकरणं स एव शरैरपि गुणै रित्युपकारेणाऽनेदवृतिः ।। य एव गुणिनः संबन्धी देशः क्षेत्रलकणोऽस्तिवस्य स एवान्यगुणानामिति गुणिदेशेनाऽन्नेदवृत्तिः । ४६ । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषवर्माणामिति संसर्गेणाऽनेदवृत्तिः । अविष्वग्नावेऽ, नेदः प्रधान नेदो गौणः । संसर्गे तु नेदः प्रधानमन्नेदो गौण इति विशेषः । ४ । य एव चास्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषाऽनन्तधर्मात्मकत्यापीति शब्देनाउनेदवृत्तिः-11 । पर्यायाधिकनय गुण नावे व्याधिकनयप्राधान्या उपयो । व्यायिक सेमन अस्तिपणानो अनिन्नन्नावरूप कथंचित् तादात्म्यत्तदाणवालो ने संबंध में, तेन बीना विशेषोनो डे, एवीरीते संबंधवमे अनेदवृत्ति जे. । १४ । अस्तिपणामे करीने पोतामां अनुरक्त करवारूप जे नपकार , तेज बीजा गुणोवझे पण डे, एवीरीते नपकारें करीने अनेदवृत्ति . । ३५। वली गुणीनो संबंधी देवन्नकणवालो अस्तिपणानो ने देश में, तेज अन्यगुणोनो बे, एवीरीते गुण देशवमे अनेदवृत्ति जे. । ४६ । वन। जे एकवस्तुरूपे अस्तिपणानो संसर्ग डे, तेज बीना शेषधर्मोनो डे, एवीरीते संसर्गवमे अन्नेदवृत्ति ; तेमां अ. निन्नन्नावमां अनेद प्रधान ने, अने नेद गौण ने, अने संसर्गमां नेद प्रधान ने, अने अन्नेद गौण जे, एटलुं विशेष . । ४ । वत्ती अस्ति एवो जे शब्द अस्तिपणाना धर्मवान्नी वस्तुनो वाचक डे, तेन बीजा अनंतधर्मात्मकनो पण , एवीरीते शब्दवमे अनेदवृत्ति ले. ।। पर्यायाधिकनयगुणनावमां इत्यार्थिक नयना प्रधानपणाथी अन्नेदवृत्ति थाय ने, अने व्यार्थिकगुणनावमा पर्यायार्थिक प्रधा
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy