SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३११ नहेवाकः । किं च प्रत्यकस्याप्यर्थाऽव्यनिचारादेव प्रामाण्यं । कथमितरथा स्नानपानाऽवगाहनाद्यर्थक्रियाऽसमर्थे मरुमरीचिका निचयचुम्बिनि जलझाने न प्रामाण्यं । तच्चार्थप्रतिबइलिंगशब्दारा समुन्मजतोरनुमानागमयोरप्याऽव्यभिचारादेव किं नेप्यते । १३ । व्यनिचारिणोरप्यनयोर्दर्शनादप्रामाण्य मिति चेत् प्रत्यदस्यापि तिमिरादिदोपानिशीथिनीनाश्रयुगनावन्न म्बिनोऽप्रमाणस्य दर्शनात् सर्वत्राऽप्रामाएयप्रसंगः । प्रत्यदानासं तदिति चेदितरत्रापि तुल्यमेतदन्यत्र पक्षपा तात् । १४ । एवं च प्रत्यक्षमात्रेण वस्तुव्यवस्थाऽनुपपत्तेस्तन्मूला जीवपुण्याऽपुण्यपरलोकनिषेघादिवादा अप्रमाणमेव । एवं नास्तिकानि - - - तो ते इच्छतो नश्री, माटे एवीरीते ते नास्तिक बान्नख्यालीवो जे. वन्नी प्रत्यक्ने पण पदार्थना अव्यभिचारथीन प्रमाणपणुं छे, अने जो तेम न होय तो, स्नान, पान तथा अवगाहनादिक क्रियामां असमर्थ एवा पण निर्जलप्रदेशमा रहेला मृगतृष्णाना समूहसंबंधि जलज्ञानमां शामाटे प्रमाणपणुं न थाय? वन्नी ते प्रमाणपणुं, पदार्थसाथे जोमाएला लिंग अने शब्दधाराए लागु पमता अनुमान अने आगमप्रमाणने पण पदार्थना अव्यनिचारथीन शामाटे न कहेवाय ? 1 १३ । ते अनुमान अने आगमप्रमाण तो व्यभिचारवाला पण देखावाथी तेन्ने प्रमाणपणुं नथी, एम जो कहीश, तो तिमिरादिक रोगना दोषथी बे चंशेने देखामतुं एवं प्रत्यक्षप्रमाण पण अप्रमाणरूप देखावाथी सर्व जगोए अप्रमाणप. णानो प्रसंग थशे. हवे जो कहीश के, ते तो प्रत्यदानास डे, तो जो पदपात राख्या विना कहीश, तो ते अनुमान अने आगमप्रमाणमां पण तेमन . । १४ । एवीरीते मात्र प्रत्यक्षप्रमाणश्री पदार्थोनी व्यवस्थानी अप्राप्ति श्रवाश्री, तेना मृतरूप एवा जीव,
SR No.022402
Book TitleSyadvad Manjari
Original Sutra AuthorHemchandracharya
AuthorMallishensuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1902
Total Pages428
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy